________________
...... --- २७० कुप्येत्कृतान्तः स्पृशते प्रमाण
___ महो मुदृष्टं त्वदसूयिदृष्टम् ॥ १७ ॥ प्रमाण विना परनी पेठे शून्यवादी पोताना पदनी सिदिनी प्रतिष्ठाने प्राप्त थतो नश्री; अने जो ते प्रमाणने स्पर्श करे, तो तेनाप्रते तेनो सिद्धांत कोप पामे ; माटे हे प्रन्नु! आपना दिनु एवा ते अन्यतीर्थीउनुं जोएलु अहो! शुं उत्तम जोएडे !! ॥ १७ ॥
।१। शून्यः शून्यवादी प्रमाणं प्रत्यदादिकं विना अन्तरण स्वपदसिद्धेः वान्युपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाचवीत न प्राप्नुयात् । किंवत् परवत् इतरप्रामाणिकवत् (वैधhणायं दृष्टान्तः) यथा श्तरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वरदसिमिभुक्ते एवं नायं । अस्य मते प्रमाणप्रमेयादिव्यवहारस्याऽपारमार्थिकत्वात्। “स
एवायमनुमानानुमेयव्यवहारो बुझ्यारूढेन धर्मधर्मिन्नावेन न बहिः सदसत्वमपेदते" इत्यादि वचनात् । । अप्रमाणकश्च शून्यवादाच्युपगमः कथमिव प्रेहावतामुपादेयो नविष्यति। प्रेदावत्त्वव्याहतिप्रसङ्गात् ।
~~~~~~~~ ।। शन्यवादी ले ते प्रत्यदादिक प्रमाण विना, पोते स्वीकारेला शून्यवादनी सिझिनी प्रतिष्ठाने प्राप्त थतो नथी ; कोनी पेठे? तोके बीजा प्रामाणिकोनी पेठे. (आ दृष्टांत वैधपूवमे आपेलु डे.) अर्थात् बीजा प्रामाणिको जेम साधकतम प्रमाणेकरीने पोताना पदनी सिदि मेनवे बे, तेम आ शून्यवादी मेलवी शकतो नथी; केमके तेना मतमां प्रमाएप्रमेयादिक व्यवहारने असत्य मानेनो डे. तेउना मतमां कह्यु डे के " आ सघनो अनुमानअनुमेयव्यवहार बुझ्चारूढ एवा धर्मधर्मिनावेकरीने बहारना बताअबतानी अपेक्षा राखतो नथी." । २। एवीरी. तनो प्रमाण विनानो शून्यवादनो स्वीकार बुध्धिवानोने शीरीते ग्रहणक