________________
२५५
तितो निर्विषयत्वादाकाशकेशज्ञानवत्स्वप्नज्ञानवति । अत एवोक्तम् ||६३श =|| नान्योऽनुनाव्यो बुझ्यास्ति । तस्या नानुनवोऽपरः ॥ ग्राह्यग्राहकवैधुर्यात्स्त्वयं सैव प्रकाशते ॥ = बाह्यो न विद्यते ह्यर्यो । यथा बालैर्विकल्प्यते ॥ वासनालुवितं चित्त-मासं प्रवर्तते ॥ = इति । ६४ । तदेतत्सर्वमवद्यं । ज्ञानमिति हि क्रियाशब्दस्ततो ज्ञायतेऽनेनेति ज्ञानं । इप्तिर्वा ज्ञानमिति । अस्य च कर्मणा नाव्यं । निर्विषयाया इप्तेरवटनात् । न चाकाश केशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं । त स्याप्येकान्तेन निर्विषयत्वाऽभावात् । नहि सर्वथाऽगृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः । ६५ । स्वमज्ञानमप्यनुतदृष्टाद्यर्थविषयत्वान्न निरा
वासनाय प्रवर्तेलो एवो आ प्रतिनास आलंबन विनानोज बे, केमके ते आकाश केशज्ञाननी पेठे अथवा स्पप्रज्ञाननीपेठे विषयरहित बे. आश्रीज कह्युं बेके, । ६३ | = बुझव बीजो कोइ अनुभाव्य नथी, तेम ते बुझिनो बीजो कोई अनुभव नयी ; ग्राह्यग्राहकना विधुरपपाथी तेज स्वयमेव प्रकाशे बे. = | अज्ञानीन जेम विकल्प करे बे, तेम कोइ बाह्य पदार्थ नयी ; फक्त वासनायी लुक्ति धयेनुं चित्त पदानास प्रवर्ते . ॥ = । ६४ । उपर कहेलुं वादीतरफनुं सघलुं मंमन प्रयुक्त बे. ज्ञान ए क्रियापदयी नृत्पन्न भयेलो शब्द बे ; तेथी जाय वे मानावमे ते ज्ञान, अथवा जाणवुं ते ज्ञान. हवे ते ज्ञाननुं कर्म होवुं जोश्शे ; केमके ज्ञान कई विषयरहित होतुं नथी. वली एम पण नही बोलवु के व्याकाशकेशादिकमां विषयविनानुं पण ज्ञान, देखायुं बे; केमके ते ज्ञानने पण एकांते निर्विषयपणानो कारणके सर्वथाप्रकारे नथी ग्रहण करेल सत्य केशोनुं ज्ञान जेणे एवा माणसने ते प्रकाशकेशादिकना ज्ञाननी प्रतीति यती नथी । ६५ । स्वमज्ञान पण अनुभवेला ने दीवेक्षा यादिक पदार्थोंना विषयवातुं
व बे;