________________
२४द
हितीयस्तदानीं निरन्वय विनाशेन पूर्वदणस्य नष्टत्वाउत्तर क्षणजनने कुतः संनावनापि । न चानुपादानस्योत्पत्तिईष्टाऽतिप्रसङ्गादिति सुषु व्याहृतं हेतौ विनीने न फलस्य नाव इति । २ए । पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवन्नमत्र फलमुपादेयं हेतुरुपादानं । तन्नाव नपादानोपादेयत्नाव इत्यर्थः । ३० । यच्च दणिकत्वस्थापनाय मोदाकरगुप्तेनानन्तरमेव प्रलपितं । तत् स्यादवादे निरवकाशमेव निरन्वयनाशवर्ज कथंचित्सिइसाधनात् । प्रतिदणं पर्यायनाशस्यानेकान्तवादिनिरन्युपगमात् । ३१ । यदप्यनिहितं नह्येतत् संजवति जीवति च देवदतो मरणं चात्य नवतीति । तदपि संनवादेव न स्याहादवा दिनां दतिमावहति । यतो जीवनं प्राणधारणं । मरणं चायुर्दनिकदयस्ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीनां दयाउपपन्न
रन्वय विनाशें करीने पूर्वक्षण नाश पामवाथी उत्तरक्षणने उत्पन्न थवानो संनवज क्यां ? तेम अतिप्रसंगयी उपादानरहितनी नुत्पत्ति देखायेली नयी ; माटे ‘कारण नाश पामते ते कार्यनो नाव न होय' एम युक्तन कहेडुं . । २ए । प्रा बन्ने पादोनो पदार्थ तो पूर्वेज कहेलो ने ; अहीं तो केवन्न कार्य ते उपादेय, अने कारण ते नपादान, अने ते बन्नेनो जे नाव, ते नपादान नपादेय नाव, एवो अर्थ जाणवो. । ३० । वली दणिकपणुं स्थापवामाटे मोदाकरगुप्ते नपरज जे कां ने, ते स्याक्षादवादमां कथंचित् सिइसाधनश्री निरन्वयनाशशिवाय प्रगटन ले; केमके अनेकांतवादीनए दणदणप्रते पर्यायनाशने स्वीकार्यों . । ३१ । वली 'देवदत्त जीवे ठे, अने तेनुं मरण थाय डे' ए संनवतुं नश्री, एम पण जे का, ते पण संनवतुंन होवाथी स्याहादवादिनने कंई हरकतजेवू नश्री ; केमके जीवg, ते प्राणधारवारूप डे, अने मरण ले ते आयुष्यना दलियां-नो दय , अने तेथ। जीवता एवा पण