________________
२४ तोति । २३ । अथ विनश्यति तर्हि कथमविनश्वरं तस्तु स्वहेतोजीतमिति । न हि म्रियते चाऽमरणधर्मा चेति युज्यते वक्तुं । तस्मादविनश्वरत्वे कदाचिदपि नाशाऽयोगात् । दृष्टत्वाच्च नाशस्य । नश्वरमेव तइस्तु स्वहेतोरुपजातमेवाङ्गीकर्तव्यं । तस्माउत्पन्नमात्रमेव विनश्यति । तथा च दणदयित्वं सिइं नवति । २४ । प्रयोगरत्वेवं । यहिनश्वररूपं तउत्पत्तेरनन्तराऽनवस्थायि । यथान्त्यदणवर्ति घटस्य स्वरूपं । विनश्वरस्वरूपं च रूपादिकमुदयकाल इति स्वन्नावहेतुः । २५। यदि दणदयिो नावाः कथं तर्हि स एवायमिति प्रत्यनिझा स्यात् । उच्यते। निरन्तरसदृशाऽपरापरोत्पादादविद्यानुबन्धाच्च' पूर्वदण विनाशकाल एव
mmmmmmm
mmmmaaaannnAMAA
कराय , एम कहेवू संनवतुं नथी, केमके देवदत्त जीवे , अने तेनुं मरण थाय , ए असंन्नवित . । २३ । वली ज्यारे नाश पामे डे, त्यारे ते वस्तु पोताना हेतुथी अविनश्वर केम थाय ले ? केमके मरे पण बे, अने अमरणधर्मवालो पण , एम कहे, युक्त नथी. माटे अविनश्वरपणामां कदापि पण नाशनो योग न होवाथी, अने नाश तो देखायो बे, तेथी ते वस्तु स्वहेतुथी नश्वरज नत्पन्न थइ ३, एम अंगीकार करवं. अने तेथी वस्तु नुत्पन्न थइ, के नाश पामे डे, अने तेवी रीते वस्तुनः . कणवयिपणुं सिइ थाय । २४ । तेनो प्रयोग नीचेप्रमाणे जे. जे विनश्वरस्वरूपवानुं छे, ते उत्पत्ति पनी रहेनालं.नथी, जेम अंत्यदणमा रहेनुं घटनुं स्वरूप ; वली उदयकाले विनश्वर स्वरूपवाद्धं रूपादिक डे, ए स्वनावहेतु . । २५ । पदार्थो ज्यारे कणक्ष्यी . त्यारे. आ तेज बे, एवी खातरी क्यांथी थाय ? एम जो कहेशो, तो ते . . माटे, कहीये बीये. निरंतर तुल्य एवी अपरअपर उत्पत्तिथी अने अविद्याना अनुबंधथी, पूर्वणना विनाशवखतेन तेना सरखो बीनो कण .......... . । परोत्पादादिविद्यानुबंधाच्च । इतिद्वितीयपुस्तकपाठः ॥ . . .