________________
२२३ चोऽमुं हनिष्यामि । इत्यादिप्रत्ययरूपः । १३ । तस्मात्पञ्चतन्मात्राणि । शब्दतन्मात्रादीन्यविशेषरूपाणि सूदमपर्यायवाच्यानि।शब्दतन्मात्राधि शब्द एवोपत्नत्यते । न पुनरुदातानुदात्तचरित्कम्पितषम्जादिनेदाः । षम्जादयः शब्दविशेषाउपत्लन्यन्ते । एवं स्पर्शरूपरसगन्धतन्मात्रेष्वपि योजनीयमिति । १४ । तत एव चाऽहङ्कारादेकादशेन्झ्यिाणि च । तत्र चकुः श्रोत्रं घ्राणं रसनं त्वगिति पञ्चबुध्धीनिश्याणि । वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्श्यिाणि । एकादशं मन इति । १५। पञ्चतन्मात्रेभ्यश्च पञ्चमहाभूतानि उत्पद्यन्ते । तद्यथा । शब्दतन्मात्रादाकाशं शब्दगुणं । शब्दतन्मात्रसहितात्स्पर्शतन्मात्राक्षायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मातप्तहिताद्रूपतन्मात्रात्तेनः शब्दस्पर्शरूपगुणं । शब्दस्पर्शरूपतन्मात्रस
प्रतीतिरूप अहंकार . । १३ । ते अहंकारथी अविशेषरूप सूक्ष्मपर्याय नामनी शब्दतन्मात्रादिक पांच तन्मात्रा नत्पन्न याय . वली शब्दतन्मात्राथी शब्दज प्राप्त थाय जे, पण नदात्त, अनुदात्त, स्वरित, कंपित, तथा तंत्रीना स्वरादिको प्राप्त थता नथी, ते तंत्रीस्वरादिको शब्दविशेषथी प्राप्त थाय जे; वली एवीरीते स्पर्श, रूप, रस तथा गंधनी तन्मात्रादिकोने विषे पण जोमीलेवु. । १५ । वली तेज अहंकारथी अग्यार इंनि नत्पन्न थाय ले. तेमां चढु, श्रवण, नाशिका, जीह्वा, तथा त्वचा, ए पांच बुझी पिन जे; तथा वाचा, हस्त, चरण, अपानधार, अने लिंग, ए पांच कर्मेनि डे, अने अग्यारमुं मन ने. । १५ । पांच तन्मात्रान्थी पांच महानूतो नत्पन्न थाय छे. ते नीचे प्रमाणे. शब्दतन्मात्राथी शब्दगुणवालो आकाश उत्पन्न थाय जे; तथा शब्दतन्मात्रासहित स्पर्शतन्मात्राथी शब्दस्पर्शना गुणवालो वायु उत्पन्न थाय जे. वन्नी शब्द अने स्पर्शतन्मात्रायें करीने सहित एवी रूपतन्मात्राथी, शब्द, स्पर्श अने रूपना गुणरूप तेज उत्पन्न श्राय . तेम