________________
याप्पणात्सर्वत्र विज्ञेयं । प्रमाणार्पणात्तस्य कथंचिहिरुधर्माध्यासितत्वं सदृशपरिणामरूपस्य विसदृशपरिणामवत्कथंचित्प्रतिव्यक्तिनेदात् । एवं चाऽसिई सामान्य विशेषयोः सर्वथा विरुधर्माध्यासितत्वं | कथंचिहिरुधर्माध्यासितत्वं चेविहितं तदाऽस्मत्कदाप्रवेशः । कथंचिहिरुधर्माध्यासस्य कथंचिन्नेदाऽविनानूतत्वात् । शए । पाथःपावकदृष्टान्तोऽपि साध्यसाधन विकलस्तयोरपि कथंचिदेव विरुधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोर्विरुधर्माध्यासो नेदश्च । व्यत्वादिना पुनस्तपिरीतत्वमिति । तथा च कथं न सामान्य विशेषात्मकत्वं वस्तुनो घटते ? इति । ३० । ततः सुष्ट्रक्तं वाच्यमेकमनेकरूपमिति । एवं वाचकमपि शब्दाख्यं ध्यात्मकं
mann
वली संग्रहनयनी अपेदाये सामान्यनु एकपएं सर्वत्र जाणी लेवू, अने प्रमाणना अर्पणथी सदशपरिणामरूप एवा ते सामान्यने विसदृशपरिणामनी पेठे कथंचित् दरेक व्यक्तिप्रते नेद जे. एवी रीते सामान्य अने विशेषतुं सर्वथाप्रकारे विरुऽ धर्म ने धारवापणुं असिइ थयुं ; अने (हे वादी ! ) जो (तेननु ) कथंचित् विरुधर्मने धारवापणुं तुं कहेतो होय, तो तें अमारा मतमांज प्रवेश को बे, केमके कथंचित् विरुक्षधर्मधारवापणुं कथंचित् नेदविना थतुं नथी. । २ए। वली (तारु) पाणी अने अग्निनुं दृष्टांत पण साध्यसाधनमां अघटतुं डे, केमके ते बन्नेने पण कथंचित् विरुधर्माध्यासिपणावमे अने निन्नपणावमे स्वीकार्या डे, कारणके जत्नपणुं अने अग्निपां, इत्यादिकवमे तेननु विरुइधर्मधारवापणुं अने नेद ने, अने व्यपणादिकवमे तेथी विपरीतपणुं ले ; अने तेम होवाथी पदार्थ ने सामान्य विशेषात्मकपणुं शामाटे न घटी शके ? । ३० | माटे 'वाच्य एक अने अनेकरूप डे' एम जे कह्यु, ते योग्यन कयुं ने ; एवीरीते वाचक एटले शब्द पण सामान्य