________________
समर्थनपुरस्सरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकनावनिरासधारेण तेषां प्रतिन्नावैनवाऽनावमाह ।
अनेकमेकात्मकमेव वाच्यं
यात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्तृप्ता
वतावकानां प्रतिनाप्रमादः ॥ १४ ॥ वाच्य ते ( सामान्यपणावमे) एकरूप जे, तो पण (व्यक्तिरूपे ) अनेकरूप ले; तेम वाचक पण खरेखर सामान्य अने विशेष, एम नन्नयात्मक डे; माटे (हे प्रन्नु ! ) तेथी नलटीरीते वाच्यवाचकनी कल्पनामां आपनाथी अन्य एवा तीर्थातरीननी बुझिनी स्खबना थयेनी जे. ॥ १४ ॥
।। वाच्यमन्निधेयं चेतनमचेतनं वस्तु (एवकारस्याप्यर्थत्वात् ) सामान्यरूपतया एकात्मकमपि व्यक्तिनेदेनाऽनेकम् । अनेकरूपम् । अथवाऽनेकरूपमपि एकात्मकमन्योऽन्यसंवलितत्वादित्यमपि व्याख्याने न दोषः । २ । तथा वाचकमनिधायकं शब्दरूपं तदप्यवश्यं निश्चितं
-
4
गोचर वाच्यवाचकन्नावना खंमनधाराए तेनी बुध्धिना वैनवनो अनाव कहे .
।१। वाच्य एटने अनिधेय एवी चेतन अचेतन वस्तु (अहीं एवकारनो 'अपि' अर्थ डे ) सामान्यपणावमे एकात्मक डे, तोपण व्यक्तिनेदवझे अनेकरूप ले. अथवा परस्पर जोमाएन होवाथी अनेकरूप ले, तो पण एक रूप में, एम पण व्याख्यान करवामां दोष नयी. । । वली वाचक एटले अन्निधायक शब्द, ते पण खरेखर