________________
१८२ यमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षवाधिता । घटोऽयमित्याद्याकारं हि प्रत्यक्ष प्रपञ्चस्य सत्यतामेव व्यवस्यति । घटादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादा दितरेतर विविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् ॥ १५॥ or प्रत्यक्षस्य विधायकत्वात्कथं प्रतिषेधे सामर्थ्यं । प्रत्यक्षं हि इदमितिवस्तुवरूपं गृह्णाति । नान्यत्स्वरूपं प्रतिषेधति । = | आदुर्वि धातृ प्रत्यक्षं । न निषेध्धृ विपश्चितः । नैकत्व यागमस्तेन । प्रत्यक्ष प्रबाध्यते || = इति वचनात् । इतिचेन्न । अन्यरूप निषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति । नान्यथा । केवलवस्तुस्वरूपप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् । मुएमनूतनग्रहणे घटाऽनावग्रहणवत् । तस्माद्यया
"
बाधित ; म घमो बे ' इत्यादिक आकारज प्रत्यक्षरी ते प्रपंचनी सत्यताज जणावे ; केमके घटादिक चोकस पदार्थोंने जूदापामवारूप तेनी उत्पत्ति बे ने इतरेतर विविक्त वस्तुननेज प्रपंचशब्दनुं वाच्यपणुं बे. । १५ । प्रत्यक्षने तो विधायकपणुं होवाथी, प्र तिषेधमां तेनुं सामर्थ्य शीरीते यर शके ? केमके प्रत्यक्ष तो 'आ' एम वस्तुस्वरूपने ग्रहण करे बे, पण बीजा स्वरूपने कंइ निषेधतुं नथी. = | विद्वानो प्रत्यक्षने विधायक कहे बे, पण निषेधक कहेता नथी; तेथी प्रत्यक्ष्वमे एकत्व प्रागम बाधित यतो नथी. = | एवं शास्त्रनुं वचन बे, एम जो तुं कहीश, तो ते युक्त नथी; केमके अन्यस्वरूपना निषेध विना तेना स्वरूपना परिच्छेदनी पण प्राप्ति बे; कारके पीला यादिकथी जिन्न थयेलुं जे लीलुं, तेज 'लीलुं' एम ग्रहण कराय बे; पण तेथी विपरीत रीते नही; केमके खाली भूतल ग्रहण करते बते, घटना भावना ग्रहणनीपेठे, केवल वस्तुस्वरूपना अंगीकारथीन अन्यनो प्रतिषेध स्वीकारी शकाय बे. माटे प्र
"