________________
१७५ तराईमाह । मायैवचेदित्यादि । ५। (अत्रैवकारोऽप्यर्थः । अपिश्च समुच्चयार्थोऽग्रेतनचकारश्च । तथा नन्नयोश्च समुच्चयार्थयोर्योगपद्यद्योतकत्वं प्रतीतमेव । यथा रघुवंशे “ ते च प्रापुरुदन्वन्तं । बुबुधे चादिपूरुषः” इति) । ६ । तदयं वाक्यार्थः । माया च नविष्यति अर्थसहा च नविष्यति । अर्थसहा अर्थ क्रियासमर्थपदार्थोपदर्शनमा (चेजब्दोऽत्र योज्यते ) इति चेत् । एवं परमाशङ्कय तस्य स्ववचन विरो. धमुन्नावयति । । तत्कि नवत्परेषां माता च वन्ध्या च (किमिति संन्नावने ) संन्नाव्यते एतत् । नवतो ये परे प्रतिपदास्तेषां नवत्परेषां नवक्ष्यतिरिक्तानां नवदाझाटथग्नूतत्वेन तेषां वादिनां यन्माता चनवि
पर कहेला) अर्थ ने हृदयमां धारीने 'मायैव चेद्' इत्यादिकवमे (टीकाकार ) हवे उत्तरार्ध वर्ण वे . । ५। अहीं 'एवकार' 'अपिना' अर्थमां जे; अने ते 'अपि' 'समुच्चयना' अर्थमां ; तेम
आगननो 'चकार' पण 'समुच्चयना' अर्थमां जे; तेम बे 'समुच्चयार्थोनुं ' एकी वखते जणावq प्रसिइज जे. जेम रघुवंशमां “ते च प्रापुरुदन्वंतं । बुबुधे चादिपूरुषः” (एवी रीतना श्लोकना उत्तरार्धमां बन्ने समुच्चयार्थवाला चकारोने एकी वखते वापरेला ले.) । ६ । माटे एवो वाक्यार्थ डे के-माया पण थशे, अने अर्थसहा पण थशे; अर्थसहा एटने अर्थक्रियामां समर्थ एवा जे पदार्थो, तेन ने देखामवामां समर्थ. (चेत् शब्द अहीं जोमाय बे.) एटले 'जो तुं नपर प्रमाणे कहीश.' एवी रीते वादी तरफनी शंका करी ने, तेना पोताना वचनमा आवतो विरोध देखामे . ।। (अहीं 'किं' संभावन अर्थमा .) एटने के (हे प्रन्नु!) आपथी पर एवा ते वादीन- 'माता अने वांगणी' ए वाक्य शुं संनवे !! अर्थात् आपना प्रतिपदिन, एटने आपनी आझाने नही स्वीकारवावमे आपथी व्यतिरिक्त थयेला,