________________
१४५ तिप्रसङ्गः सङ्गच्छते । २३ । नच जिनायतनविधापनादौ पृथिव्यादिनीववधेऽपि न गुणस्तथाहि । २५ । तदर्शनाद् गुणानुरागितया नव्यानां बोधित्लानः । पूनातिशय विलोकनादिना च मनःप्रसादस्ततः समाधिस्ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । २५ । तथा च नगवान् पञ्चनिङ्गी. कारः । =॥ 'पुढवाईयाण जशविहु । होश विणासो जिणानयाहिंतो ॥ तविसया विसुदिठिस्स । नियमन अत्थि अणुकंपा ॥ = 'एयाहितो बुझ । विरया ररकंति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया
नवममाणं ॥=॥ रोगिसिरावेहोश्व । सुविन्जकिरियाव सुप्पनतान।
दृष्टांतरूप करता एवा तमोने अतिप्रसंग प्राप्त थाय . । २३ । वती जिनालय बनाववा आदिकमां जोके पृथ्वीकाय आदिक जीवोनो वध थाय , तोपण तेमां गुण नथी तेम नथी; अने ते कहे . ।२४। ते जिनालयना दर्शनथी गुणना अनुरागीपणायें करीने नव्योने बोधिबीजनो लान थाय डे; तथा पूजातिशयने जोवा आदिकवमे मनन
आनंद थाय , अने तेथी समाधि थाय ने, तथा तेथी अनुक्रमे मोबनी प्राप्ति थाय . । २५। वली नगवान् पंचलिंगीकार कहे डे के =|| जिनालयादिक बंधाववाथी जोके पृथ्वीकायादिकनो विनाश थाय , तोपण सम्यग्दृष्टिने निश्चयें करीने तेना विषये अनुकंपा होय . ॥ वली ते निनालयादिक (बंधाववाथी ) विरति पामेला साधुन जे हेतुथी पृथ्वीकायादिकनुं रक्षण करे जे तेथी बाधारहित अदय मोदमां गया . =॥ रोगीप्रते जेम.नामीवैद्यथी प्रयोग करेनी क्रिया, परिणामे जेम गुणकारी , तेम बाह्ययोगनी पेठे आ पण जे, एवो नावार्थ ले. ॥ ... १ पृथ्व्यादीनां यद्यपि तु भवति विनाशः जिनालयादिभ्यः । तद्विषया विसुदृष्टिकस्य नियमतः अस्ति अनुकंपा ॥ - ॥ २ एतेभ्यः बुद्धाः विरताः रक्षति येन पृथ्यादीन् । इतः निर्वाणगताः अबाधिताः आभवं अमानं ॥-॥ ३ रोगिसिरावेधः इव सुवैयक्रियाः व सुप्रयुक्ताः। प. रिणाममुंदरचिरतिष्टा स बाह्ययोगः इव इति ॥ इतिच्छाया ॥