________________
१३६ चेद् घटवद नित्योऽपि मानूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः । एवं शेषा अपि विंशतिरदपादशास्त्रादवसेयाः । अत्र तु अनुपयोगित्वान्न लिखिताः ।।१। तथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानं । तत्र विप्रतिपत्तिः साधनाजासे साधनबुझिर्दूषणानासे च दूषणबुझिरिति । अप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुशरणं । ५५ । तच्च निग्रहस्थानं झाविंशतिविधं तद्यथा । प्रतिज्ञाहानिः, प्रतिझान्तरं, प्रतिझाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरं, अर्थान्तरं, निरर्थकं, अविज्ञातार्थ, अपार्थकं, अप्राप्तकानं, न्यूनं, अधिकं, पुनरुक्तं, अननुन्नाषणं, अज्ञानं, अप्रतिना, विदेपः, मतानुका, पर्यनुयोज्योपेदणं, निरनुयोज्यानुयोगः, अपसि. शन्तः, हेत्वान्नासाश्च ॥ । ५३ । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टा
wwwww
घटनी पेठे अनित्य पण न थान ? एवी रीते शब्दमां श्रवणपणाना धमने खेंची ले . । ५० । एवी रीते ते चार प्रकारनी जातिन दिग्मात्र देखामवामाटे कहेली ने, अने बाकीनी वीस पण अदपादना शास्त्रथी जाणी लेवी ; अहीं तो ते अनुपयोगी होवाथी लखी नथी. । ५१ । विप्रतिपत्ति अने अप्रतिपत्ति ते निग्रहस्थान ने ; साधनानासमां साधनबुझि, अने दूषणानासमां जे दूषणबुझि ते विप्रतिपत्ति कहेवाय. साधन- प्रदूषण अने दूषण- जे अनुशरण, ते अप्रतिपत्ति कहेवाय. । ५। हवे ते निग्रहस्थानो नीचे प्रमाणे बावीस प्रकारनां . प्रतिझांतर, प्रतिझाविरोध, प्रतिज्ञासंन्यास, हेत्वंतर, अर्थातर, निरर्थक, अविज्ञातार्थ, अपार्थक, अप्राप्तकाल, न्यून, अधिक, पुनरुक्त, अननुन्नाषण, अज्ञान, अप्रतिना, विक्षेप, मतानुशा, पर्यनुयोज्योपेक्षण, निरनुयाज्यानुयोग, अपसिशंत, अने हेत्वानासो, एम बावीस प्रकारनां निग्नहस्थानो . । ५३ । सेमां हेतुने अनेकांतिककरते ते सामाना -