________________
१०३
वात्मत्वरूपत्वादवस्थितमेव । स्वस्वरूपावस्थानं हि मोदः । अत एवचाऽशरीर मित्युक्तं । आगमार्थश्चायमित्थमेव समर्थनीयः । यत एतदCनुपातिन्येव स्मृतिरपि दृश्यते । ११ । =|| सुखमात्यन्तिकं यत्र । बुग्रिाह्यमतीशियम् ॥ तं वै मोदं विजानीयाद्-उष्प्रापमकृतात्मन्निः॥ । ११ए । न चायं सुखशब्दो उःखाऽनावमात्रे वर्तते । मुख्यसुखवाच्यतायां बाधकाऽनावात् । अयं रोगादिप्रमुक्तः सुखी जात इत्यादिबाक्येषु च सुखीतिप्रयोगस्य प्रौनरुक्त्यप्रसङ्गाच्च उखानावमात्रस्य रोगाप्रियुक्त श्तीयतैवगतत्वात् । १५० । न च नवदीरितो मोदः पुंसामुपादेयतया संमतः । को हि नाम शिलाकल्पमपगतसकलसुखसंवे
४.xx
~
~
~
wwwwwwww
~~~~~~
होतां नथी, पण केवन सुखज होय , केमके उःखनुं मूलरूप ए, शरीरज तेने होतुं नथी; अने सुख तो आत्मानुं स्वरूप होवाथी रहेझुंज डे; तथा आत्मस्वरूपमा रहेवू तेज मोद ने ; अने तेथीज 'अशरीरी' एम कर्दा डे. माटे ( तमारां) आगमनो अर्थ उपर कह्याप्रमाणे बे, अने ते तेवीजरीते घटाववो ; केमके (तमारी) स्मृति पण ते अर्थने अनुसरनारीज देखाय . । ११ । (तेमां कडं जे के) ज्यां
आत्यंतिक, बुद्धिथी जणाय तेवं, अने इंडिजने अगोचर, एबुं सुख होय, तेने मोद जाणवो, के जे पापीनने उर्जन डे. । ११ए । वली आ सुखशब्द कंश फक्त उःखना अनावमांज वर्ततो नथी, केमके तेने मुख्य सुखरूपे गणवामां कंश हरकत नथी, तेमज 'आ प्राणी रोगथी मूकायो अने सुखी थयो' श्यादिवाक्योमा 'सुखी' ए प्रयोगने पुनरुक्ति. पणानो प्रसंग आवे जे, अने रोगथी मूकायो' एटन कहेवाथी उखना
अन्नावमात्रनो समावेश यश् जाय जे.।१२० । वत्नी तमोए कहेलो मोद, लोकोने ग्रहण करवालायक मनायेलो नथी; केमके सर्व सुखोना नोगवयविनानो पत्थरसरखो पोताने उपजाववानो कोण प्रयत्न करे ?