________________
शाखा - ३ : द्रव्य-गुण-पर्यायाऽभेदसिद्धिः
एकान्तद्रव्यादिभेदखण्ठनम् (३/१) 'तैलस्य धारा' इतिप्रयोगविमर्शः (३/१)
समवायप्रकल्पने अनवस्थादोषः (३/२)
'काञ्चनं कुण्डलीभूतम्' इत्यादिप्रयोगेणाभेदोपपादनम् (३/३) धर्मितानयेन 'मनुष्यो देवीभूत' इत्यादिप्रयोगोपपादनम् (३/३)
भेदपक्षे स्कन्धे द्विगुणगौरवाऽऽपत्तिः (३/४) एकद्रव्ये गुणैकतायाः उचितत्वम् (३/५) गुणाधभेदतः एव द्रव्यभेदव्यवस्तिसम्भवः (३/६) द्रव्यादीनां परिणामैक्यादैक्यम् (३।६) भेदपक्षबाधकतर्कोपदर्शनम् (३/७) असतः वस्तुनः उत्पत्तिनिषेधः (३/७) असत्कार्यवादखण्डनं माख्यतत्त्वकौमुघनुसारेण (३/७) कार्योत्पादपूर्व कार्यक्य तिरोभावशक्तिः (३।८)
असज्ज्ञप्तिवदमदुत्पत्तिसमर्थकपूर्वपक्षोत्थानम् (३/९) ____उक्तनैयायिकमते प्रसङ्गाऽऽपादनम् (३/१०) .. ज्ञानाद्वैतवादिना नैयायिकपराभवापादनम् (३/११)
अतीतप्रतीतिप्रतिपादनम् (३/१२)
शशशृङ्गज्ञानाऽऽपत्तिः नैयायिकमते (३/१३)
उपसंहारव्यानेन अमन्ज्ञप्त्युत्पत्तिनिषेधः (३/१४) उभयपक्षसमावेशेन जिनमतस्याऽव्याहतत्वम् (३/१५)