SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ शाखा - ५ नय-प्रमाणाऽपेक्षभेदाभेदसिद्धि-द्रव्यार्थिकनयनिरूपणम् । श्वेताम्बराऽभिमतनयविचार (५/१) प्रमाण-जयी आश्रित्य उत्पादादिविचार (५/१) सम्यगेकान्तस्य अनेकान्तताऽविरोधः (५/१) युगपच्छक्ति-लक्षणाप्रयोगभगतिः (५/१) लक्षणानियामकतत्त्वत्रयी (५/१) अवक्तव्यश्वरूपविचार (५/१) व्यञ्जनावृत्तिविचार (५/१) द्रव्यादिषु द्रव्यार्थिकनयेन भेदाऽभेदनिरूपणम् (५/२) द्रव्यादिषु पर्यायार्थिकनयेन भेदाऽभेदनिरूपणम् (५/३) __ शक्ति-लक्षणानिर्णायको गौण-मुख्यमकेतौ (५/४) नय-दुर्नयविचार (५/५-६) लौकिकसकेत-जयमकेतविचार (५/६) दिगम्बराऽभिमतनयविचार (५/७) प्रतितन्त्रसिद्धांतनिरूपणम् (५/७) तर्काऽध्यात्मपरिभाषाभ्यां नयभेददर्शनम् (५/८) दशप्रकारेण द्रव्यार्थनयनिरूपणम् (५/९-१९) (i) कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः नयः (५/१०) (ii) सत्ताग्राहकशुद्धद्रव्यार्थिकः (५/११) (ii) भेदकल्पनानिरपेक्षद्रव्यार्थिकः (५/१२) (iv) कर्मोपाधिमापेक्षाऽशुद्धद्रव्यार्थिका (५/१३) (v) उत्पाद-व्ययसापेक्षमत्ताग्राहकाऽशुद्धद्रव्यार्थिकः (५/१४) (vi) भेदकल्पनामापेक्षाऽशुद्धद्रव्यार्थिकः (५/१५) (vii) अन्वयद्रव्यार्थिकः (५/१६) (viii) स्वद्रव्यादिग्राहकद्रव्यार्थिकः (५/१७) (ix) परद्रव्यादिग्राहकद्रव्यार्थिकः (५/१८) (x) परमभावग्राहकद्रव्यार्थिकः (५/१९)
SR No.022379
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 02
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy