________________
शाखा - ४ द्रव्य-गुण-पयार्यभेदाऽभेदसिद्धिः सप्तभड्गीस्थापनञ्च ।
अनेकान्तवादे अप्तदशदूषणाक्षेपः (४/१) अनेकान्तवादे सप्तदशदूषणनिरामा (४/२-३) पुद्गले गुणादिभेदाभेदी (४/४) आत्मनि गुणादिभेदाभेदी (४/५) परदर्शने भेदाभेदागीकार (४/७)
नयभेदाः २,५,७,१२,५००,७००, कोटिशः, अमख्येयाः (४/८) सप्तभगीनिरूपणम् (४/९-१४)
(i) द्रव्यघटसप्तभड्गी (ii) सत्त्वासत्त्वसप्तभडगी (iii) भेदाभेदसप्तभड्गी
(A) अवक्तव्यताविमर्शः (B) पुष्पदन्तपदशक्तिविचार
(C) सकृदुच्चरित... न्यायप्रदर्शनम् (iv) प्रस्थकादिदृष्टान्तेषु सप्तभड्गी (v) प्रमाणवाक्यम् (vi) अर्थपर्याये सप्तभड्नी (vii) व्यञ्जनपर्याये अप्तभनी (vli) सप्तमगीसूत्रमीमांसा (ix) प्रमाणसप्तभड्गी-नयसप्तभगी (x) सकलादेशः विकलादेशः (xi) मूलनयसप्तभड्गी-उत्तरनयमप्तभड्गी