SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ CONTENTS 1. CONTENTS III-IX 2. INTRODUCTION X-XVIL 3. TEXT १-३० १. प्रमाणपरिच्छेदः पृ. १-२१ । (The numericals indicate the para) मंगलाचरणम् प्रमाणसामान्यस्य लक्षणनिरूपणम्-१, लब्धीन्द्रियमेव प्रमाणामति मतस्य खण्डनम्-२; प्रत्यक्षलक्षणम्-३; प्रत्यक्षस्य सांव्यवहारिक-पारमार्थिकत्वाभ्यां द्विधा विभजनम्-४; सांव्यवहारिकस्येन्द्रियजानिन्द्रियजभेदाभ्यां द्विधा द्वयोश्चानयोः पुनर्मतिश्रुतभेदानां द्विधा विभजनम् मतिश्रुतयोविवेकश्च-५; मतिज्ञानस्य चतुर्विधत्वम्-६; व्यञ्जनावग्रहस्य नयन-मनोवर्जेन्द्रियभेदाच्चातुर्विध्यप्रदर्शनप्रसङ्गे मनसश्चक्षुषोश्च प्राप्यकारित्वसिद्धान्तखण्डनम्-७; अर्थावग्रहस्य निरूपणम्-८; बालस्य सामान्यग्रहणं परिचितविषयस्य विशेषज्ञानमित्यपेक्षया, तेन शब्द इत्यवगृहीत इति नानुपन्नमिति मतस्य' खण्डनम्-६; आलोचनापूर्वकेऽर्थावग्रहे सत्यालोचनं सामान्यग्राहि तथार्थावग्रह इतरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिरिति मतस्य खण्डनम्-१०; नैश्चयिकव्यावहारिकत्वाभ्यां द्विविधेऽवग्रहे क्षिप्रेतरादिभेदसङ्गतिः-११; ईहानिरूपणम्-१२; अवायः-१३; धारणा तस्यास्त्रविध्यञ्च-१४; व्युत्पत्त्यर्थमनुसृत्यासद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणञ्च धारणेति मतखण्डनम्-१५; ___ गृहीतग्राहित्वादविच्युतिस्मृतिलक्षणौ ज्ञानभेदी न प्रमाणमिति मतस्य धारणा क्वापि न घटत इति मतस्य च खण्डनम्-१६; अवग्रहादीनामुत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन वानुत्पादनं षट्त्रिंशदधिकानि त्रीणि शतानि मतेर्भदाश्च-१७;
SR No.022374
Book TitleJaina Tarka Bhasha
Original Sutra AuthorN/A
AuthorDayanand Bhargava
PublisherMotilal Barasidas Pvt Ltd
Publication Year1973
Total Pages198
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy