________________
[१५], देवुत्तर विक्किअ, जोइसखज्जोधमाश्व्व ॥४६॥ अंगं न गुरु न लहुआं, जाय जीवस्स अगुरुखहु. उदया ॥ तित्येण तिहुअणस्स वि, पुज्जो से उदयो केवलिणो ॥ ४ ॥ अंगोवंगनिअमिणं, निम्माणं कुण सुत्तहारसमं। उवघाया उबहम्मश्, सतणुवयवलं बिगाहिं ॥७॥ बितिचउ. पणिदिय तसा, बायरयो बायरा जिया थूला॥ निअनिअपज्जत्तिजुआ, पज्जत्ता लछिकरणेहिं ॥ए। पत्तेअतणू पत्ते-उदएणं दंत-हिमा थिरं ॥ नानुवरि सिराश् सुहं, सुभगायो सव्वजणश्हो॥५॥ सुसरा महुरसुद्दझुणी, थारजा सव्वलोअगिज्जवो ॥ जसो जसकित्तीयो, थावरदसगं विवज्जत्थं ॥५१॥ गोरं जुहुच्चनीअं, कुलाल श्व सुघमजुंजलाईयं ॥ विग्धं दाणे लाने, जोगुवजोगेसु वीरिए अ॥५॥ सिरि हरिथसम एवं, जह पमिकूलेण तेण रायाई ॥ न कुण दाणाईचं, एवं विग्घेण जीवो वि॥५३॥ परिणी अत्तण निन्दव-उवधाय पोस अंतराएणं ॥