________________
[१८७]
मेहुणा उवसंतस्स, किंविनुसाए कारियं ॥ ६५ ॥ विजुसा वत्तियं निख्खु, कम्मं बंधइ चिक्कणं; संसार सायरे घोरे, जेणं पमइडुरुत्तरे ॥ ६६ ॥ विनूसा वत्तियं चेयं, बुद्धा मन्नंति तारिसं, सावयं बहुलं चेयं, नेयं ताहि सेवीयं ॥ ६७ ॥ ( काव्यम् . )
खवंति अप्पाण ममोह दंसिणो, तवेरया संजम अजवे गुणे, धुणंति पावाई, पूरे कमाई, नवाईं पावाइं नते करेति ॥ ६८ ॥ स उवसंता अममा व्यकिंचणा, सविज्ज विजणूगया जसं - सिणो उप्पसन्ने विमलेव चंदिमा, सिद्धिं विमालाई बेति ताइणो तिवेमि ॥ ६५ ॥ इति छठ्ठे धम्मक्षुकामऽज्ज्ञयणं सम्मत्तं ॥ ७० ॥
अथ सप्तमं अध्ययनं प्रारभ्यते. चउन्हं खलु जासाणं, परिसंखाय पन्नवं, दोन्हंतु विषयं सिक्खे, दो न भासेज्ज सबसो ॥ १ ॥ जा य सच्चा यवत्तवा, सच्चामोसा य जामोसा, जाय बुद्धेहिं नाइन्ना, न तं भासिक