________________
[१७७] जोयणमि, माइन्ने एसणारए ॥२६॥बहुपरघरे मलि विविहं खाश्मं, न त पंमिर्ड कुप्पे, श्वा दिद्य परो नवा ॥ २७ ॥ सयणा सयण वडं वा, जत्तपाणं च संजए, अदितस्स न कुप्पेद्या, पञ्च. रके वि अदीस ॥ २७॥ बियं पुरिसं वावि, मदरं वा महबगं, वंदमाणं न जाएद्या, नोयणं फरुसं वए ॥शए ॥ जे नवंदे न से कुप्पे, वंदिउ नसमुकसे, एवंमन्ने समाणस्स सामन्नमणु चि.
॥३॥ सिया एगश्न लळू, लोनेणं विणिगूह, मामेयं दाश्यं संतं, दतुणं सयमायए ॥ ॥३१॥ यत्तट्ठा गुरुउ बुद्धो, बहु पावं पकुवर, उत्तोसउ य सो होइ, निव्वाणं च न गव॥३॥ सिया एगश्त लडूं, विविहं पाण जोयणं, भदगंजद्दगं नोच्चा, विवन्नं विरसमाहरे॥३३॥ जाणंतु ता इमे समणा, बाययही अयं मुणी, संतुह्रो सेवर पंतं, बुदवित्ति सुतोसउ॥३५॥पूयणहा जसो कामी, माण समाण कामए, बहु पसव पावं, माया सवंच कुवश्॥ ३५॥ सुरं वा मेरगं