________________
२७१] जाणेज्ज चिराधोअं, मइए देसणेण वा । पडिपुच्छिऊण सुच्चा वा,जं च निस्संकियं भवे ॥६॥ अजीवं पडिणयं नच्चा, पमिगाहिज्ज संजए । अद संकियं विज्जा, आसाश्त्ता ण रोए ॥ ७७॥ थोवमासायणकाए, हत्थगम्मि दलाहि मे। मा मे अचंबिलं पूचं, नालं तिएहं विणित्तए ॥ ७ ॥ तं च अचंबिलं पूचं, नालं तिएहं विणित्तए । दितिथं पमिआश्क्खे, न मे कप्पर तारिसं ॥७ए॥ तं च हुज्जा अकामेण, विमणेण पमिच्चियं । तं अप्पणा न पिबे, नो वि अन्नस्त दावए ॥ ७॥ एगंतमवकमित्ता, श्रचित्तं पमि. लेहिआ। जयं पडिविज्जा, परिठ्ठप्प पमिकमे ॥७॥ सिया अ गोअरग्गयो, इच्छिज्जा परि. जुत्तुकं । कुछगं नित्तिमूलं वा, पडिसेहित्ताण फासुकं ॥ ॥ अणुन्नवित्तु मेहावी, पडिच्छि. न्नम्मि संवुडे । हत्थगं संपमज्जित्ता, तत्य ठेंजिज्ज संजए ॥ ३ ॥ तत्थ से जुजमाणस्स अहिअं कंटओ सिथा। तणकट्ठसकरं वावि,