________________
[१२] खिप्पं गच्छति अमरजवणाई ॥जेसि पियो तवो संजमो य, खंती य बंभचेरं च ॥ २ ॥
(अनुष्टुप्त्त म् ) श्च्चेयं छज्जीवणियं सम्मदिष्टि सया जए ॥ . वहं लजित्तु सामन्नं, कम्मुणा न विरा।हजासि त्तिबेमि ॥ शए॥ ॥ इति छज्जीवणिया नामं चउत्थं अज्झयणं
सम्मत्तं ॥४॥
५-अध्ययनम्. ॥ संपत्ते निख्खकालंमि, असंनंतो अमुच्छियो; श्मेण कम्मजोगेणं, भत्तपाणं गवेसए ॥१॥से गामे वा नगरेवा, गोयरग्ग गयो मुणी, चरे मंदमऽणुविग्गो, अवख्खित्तेण चेयसा ॥२॥ पुरो जुगमायाए, पेहमाणो महीं चरे, वजंतो बीयदरियाई, पाणे थ दगमहियं ॥३॥ोवायं विसमं खाएं, विजलं परिवजए, संकमेण न गच्छेजा, विजमाणे परक्कमे ॥४॥ पवमंते व से तत्थ, पख्खलंते व संजए, हिंसेज पाण