________________
[१५० तंवा,जिदंतं वा,उज्जासंतंवा,पज्जालंतंवा निव्वावंतं वा, न समणुजाणिज्जा, जावज्जीगए तिवि. इंतिविहेणं,मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समणुजाणामि, तस्स नंते,पांडक्कमामि निंदामि,गरिहामि, अ. प्पाणं वासिरामि ॥३॥से जिख्खू वा, निख्खूणी वा, संजय विरय पमिहय-पच्चक्खाय पावकम्मे, दिया वा, रायो वा, एगो वा, परिसागयो वा, सुत्ते वा, जागरमाणे वा, से सिएण वा, विहृयणेण वा, पत्तेण वा, पत्तनंगेण वा, साहाएण वा, साहानंगेण वा, पिहूणेण वा, पिहूण हत्थेण वा, चेलेण वा, चेल-कन्नेण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कार्य, बाहिरं वा वि पुग्गलं, न फुमिज्जा, न वीएज्जा, अन्नं न फुमाविज्जा, न वीयाविज्जा, अन्नं फुमंतं वा, वीयंतं वा, न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं; मणेणं, वायाए, कारणं न करेमि, न कारवेमि; करतंऽपि, अन्ने न