________________
[१४] पुस्सहाई सहित्तु य ॥ के इत्थ देवलोएसु, केइ सिझंति नीरया ॥ १४ ॥ ख वित्ता पुवकम्मा, संजमेण तवेण य ॥सिद्धिमग्ग-मणुपत्ता, ताश्णो परिनिव्वुडे त्ति बेमि ॥१६॥ इतिखुडगतिआयार कहा नामं तइयं अज्झयणं सम्मत्तं.
४-अध्ययनम्-गद्यम्. सुयं मे आजसं तेणं नगवया एव-मखायं श्ह खलु छज्जीवणिया, नामऽज्झयणं,समणेणं जगवया महावीरेणं, कासवेणं पवेश्या, सु अख्खा. या, सु पन्नता, सेयं मे अदिजिन,अज्झयणं धम्म पन्नति ॥१॥ कयरा खलु सा बज्जीवणिया ना. मऽज्झयणं, समणेणं, जगवया महावीरेणं, कासवेणं पवेश्या, सु अख्खाया, सु पन्नता, सेयं मे अहि जिलं अज्झयणं धम्म पन्नत्ति ॥२॥ इमा खलु सा छज्जीवणिया नामऽज्झयणं,समणेणं नगवया महावीरेणं कासवेणं पवेश्या, सुअख्खाया, सुपन्नता, सेयं मे अहिजिलं अज्झयणं धम्म पन्नत्ति ॥ तं जहा-पुढविकाश्या ?, थाउकाश्या