________________
[१४४]. वत्थ गंध-मलंकारं, इत्थियो सयणाणि य ॥ अच्छंदा जे न जुति, न से चाइ त्ति वुच्चई ॥२॥जेय कंते पिए नोए, खद्धे विपिठि कुव्वई ॥साहीणे चयई जोए, से हु चाइत्ति वुच्चई ॥३॥
(काव्यम् ) ..समाश् पेहाइ परिवयंतो, सिया मणो निस्सरई बहिका ॥ न सा महं नोवि श्रहंपि तीसे, श्च्चेव तायो विणिएका रागं ॥॥आया वया ही चय सोगमवं, कामे कमाही कमियं खु छुरकं॥ छिंदाहि दोसं विणिएक रागं, एवं सुही होहि सि संपराए ॥५॥
(अनुष्टुब् वृत्तम) परकंदे जलियं जोई, घूमकेलं पुरासयं ॥ नेच्छति वंतयं जोत्तु, कुने जाया अगंधणे ॥६॥ धिरत्थु ते ऽजसोकामी, जो तं जीविय कारणा वंतं इच्छसि थावेड, सेयं ते मरणं भवे ॥७॥ अहं च नागरायस्स, तं च सि अंधगवन्हिको ॥ मा कूले गंधणा होमो, संजमं निहुयो चरं