________________
प्रन्सा०
॥ ४ ॥
cooneros
॥ मंत्रसाधनविधिके आवश्यक श्लोक ॥
दिक्कालमुद्रासनपल्लवानां भेदं परिज्ञाय जपेत् स मंत्री । न चान्यथा सिद्ध्यति तस्य मंत्रः कुर्वन् सदा तिष्ठतु जाप्यहोमं ॥ १ ॥ स्तंभं विद्वेषमाकृष्टिं पुष्टिं शांतिं प्रचालनम् । वश्यं बधं च तं कुर्यात् पूर्वाभिमुखः क्रमात् २ अन्योन्यवज्रविद्धं पतिं चतुरस्रमवनिबीजयुतम् : कोणेषु रांतयुक्तं भूमंडलसंज्ञकं ज्ञेयम् ॥ ३ ॥ मुखमूलवपोपेतः पद्मपत्रांकितः सितः । पववर्णात्तदिक्कोणः कलशस्तोयमंडलम् ॥ ४ ॥
त्रिस्वास्तिकं त्रिकोणं यांतं कोणेषु वह्निबीजयुतम् । ज्वालायुतमरुणाभं तन्मंडलमाहुराग्नेयम् ५ | बहुविंदुवक्ररेखं वृत्ताकारं चतुर्थकारयुतम् । कृष्णं मारुतबीजं वायव्यं मंडलं प्राहुः ॥ ६ ॥ | चत्वारि मंडलानि च लवरयवर्णैः क्रमेण युक्तानि । पृथ्वीसलिलहुताशनमारुतवीजैः समेतानि ७ मारणाकृष्टिवश्येषु त्र्यत्रं कुंडं प्रशस्यते । विद्वेषोच्चाटयोर्वृत्तमन्येषु चतुरस्रकम् ॥ ८ ॥ | पलाशस्य समिन्मुख्या स्यादमुख्या पयस्तरोः । विधानमेतत् संग्राह्यं विशेषवचनादृते ॥ ९ ॥ वधविद्वेषोच्चाटेष्वष्टौ पुष्टौ मता नव शांतौ । आकृष्टिवशीकृत्योर्द्वादश समिधः प्रमांगुलयः॥ १० शतमष्टोत्तरसंख्या सहस्रमष्टोत्तरं वदंति जपे । होमादिषु संख्या स्यात् दशभागा मूलमंत्रसंख्यायाः जपादविकलो मंत्रः स्वशक्तिं लभते पराम् । हो मार्चनादिभिस्तस्य तृप्ता स्यादधिदेवता १२ एकस्तावद्वह्निः पुनरपि पवनाहतो न किं कुर्यात् । एको मंत्रः पुनरपि जपहोमयुतोस्य किमसाध्यं शिष्यो मंत्रक्रियारंभे स्नातः शुद्धांबरं दधत् । निर्जंतुदेशके पूजाजपहोमान करोत्विति ॥ १४ ॥ पंचाह्वाननस्थापनसाक्षात्करणार्चनाविसर्गाः स्युः । मंत्राधिदेवतानामुपचाराः कीर्तितास्तज्ज्ञैः ॥ सिसाधयिषुणा विद्यामविघ्नेनेष्टसिद्धये । यत्स्वस्य क्रियते रक्षा सा भवेत् सकलीक्रिया ॥१६॥
POCOD0200Dece
०
॥४७