________________
-CE
८
प्र०सा०
॥२०॥
तस्याहं बीजमूर्ध्वं च मूलमंत्रेण वेष्टयेत् । ततः केवलिमंत्रेण स्वाहांतोमर्हमादिना ॥ १७९॥ भान्टी० चक्रेण नंद्यावर्तानां यवानां चोंमुखेन च । चत्तारीत्यादिना स्वाहांतेनाब्जांतश्च तन्न्यसेत् १८०
अथ यागमंडलोद्धरणम् । यथार्हवर्णचूर्णीधैर्यस्याने क्षेत्रपं दिशि । ईशस्य वास्तुदेवादीन् न्यस्यातःकोणशो द्विशः १८१ स्वाहा अंतमें ऐसे चत्तारि इत्यादि टिप्पणीमेंसे देखकर लिखै। उस लिखे यंत्रको कमलके मध्यभागमें रक्खे ॥१७ । १७९ । १८०॥ अब यागमंडलका उद्धार बतलाते हैं। यथायोग्य रंगके अनुसार चूर्णसे आग्नेय दिशामें क्षेत्रपालका स्थापन करे, ईशानकोणमें वास्तुदेवका 9 पुंज रखे, चारों कोनोंमें वायुकुमार मेघकुमार अग्निकुमार आदिके पुंज रखे और कोंनोंके 8 |आगे दो २ वज्र बनावे । तथा अपने २ मंत्रोंसे कमलके मध्यमें स्थित पंचपरमष्टी आदिकी|| पूजा करे। उसके बाद सोलह विद्यादेवी चौवीस जिनमाता बत्तीस इंद्रादिकोंका पत्रमें
१ओं नमो अरहंताणं ह्रौं स्वाहा । मूलमंत्रः। ओं ह्रीं अर्ह अहत्सिद्धसयोगिकेवलिभ्यः स्वाहा । केवलिमंत्रः। ओं अर्ह नंद्यावर्तवलयाय स्वाहा । नंद्यावर्तवलयस्थापनं । ओं अहं यववलयाय स्वाहा । यववलयस्थापनम् । ओं चत्वारि मंगल अरहंतमंगलं सिद्धमंगलं साहुमंगलं केवलिषण्णत्तो धम्मो मंगलं । चत्तारि लोगात्तमा अरहंतलोगोत्तमा सिद्धलोगोत्तमा साहुलोगोत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा । चत्तारि सरणं पव्व जामि अरहंत सरणं पव्वजामि सिद्धसरणं पव्बज्जामि साहुसरण पव्वज्जामि केवलिपण्णत्ता धम्मो सरणं पव्वजामि स्वाहा। इति मंगललोकोत्तमशरणमंत्रः २ वास्तुदेवका सफेद, वायुकुमारका हरा, मेघकुमारका काला, अग्निकुमारका लाल पुंज होता है । ईशाम दिशासे
6 ॥२०॥ आरंभ करे।