________________
--
मा
यो मूलाराधनेष्टोपदेशादिषु निबंधनम् । व्यधत्तामरकोशे च क्रियाकलापमुज्जगौ ॥१३॥ रौटस्य व्यधात्काव्यालंकारस्य निबंधनम् । सहस्रनामस्तवनं सनिबंध च योईताम् ।१४।। अर्हन्महाभिषेका विधि मोहतमोरविम् । चक्रे नित्यमहोद्योतं स्नानशास्त्रं जिनेशिनाम् ॥१५॥ रत्नत्रयविधानस्य पूजामाहात्म्यवर्णनम् । रत्नत्रयविधानाख्यं शास्त्रं वितनुतेस्म यः॥१६॥
प्राच्यानि संचर्च्य जिनप्रतिष्ठाशास्त्राणि दृष्टा व्यवहारमैद्रं । आम्नायविच्छेदतमाश्छिदेयं ग्रंथः कृतस्तेन युगानुरूपः ॥ १८॥
खांडिल्यान्वयभूषणाल्हणसुतः सागारधर्मे रतो वास्तव्यो नलकच्छचारुनगरे कर्ता परोपक्रियाम् । सर्वज्ञार्चनपात्रदानसमयोद्योतप्रतिष्ठाग्रणी पापात्साधुरकारयत्पुनरिमं कृत्वोपरोधं मुहुः॥१९॥ विक्रमवर्षसपंचाशीति द्वादशशतेष्वतीतेषु । आश्विनसितांत्यदिवसे साहसमल्लापराक्षस्य ॥१९॥ श्रीदेवपालनृपतेः प्रमारकुलशेखरस्य सौराज्ये ।
नलकच्छपुरे सिद्धो ग्रंथोऽयं नेमिनाथचैत्यगृहे ॥२०॥ अनेकाईप्रतिष्ठाप्तप्रतिष्ठैः केल्हणादिभिः । सद्यः सूक्तानुरागेण पंठित्वायं प्रचारितः ॥२१॥