________________
कन्क
सतां स्वस्त्यस्तु सुविधिर्भवतु स्वस्ति शीतलः। श्रेयान् संपवतां स्वस्ति स्वस्त्यस्तु वसुपूज्यजः ॥ १७८ ॥ राज्ञोस्तु बिमलः स्वस्ति स्वस्ति भूयादनंतचित् । भूयाद्धर्मचितः स्वस्ति शांतीशः स्वस्ति जायताम् ॥ १७९ ॥ संघस्य कुंथुः स्वस्त्यस्तु भवतु स्वस्त्यरप्रभुः। स्वस्ति मल्लिजिनेंद्रोस्तु स्वस्त्यस्तु मुनिसुव्रतः ॥ १८०॥ जगतोस्तु नमिः स्वस्ति स्वस्ति स्तान्नेमिनायकः । स्वस्ति पार्श्वजिनो भूयात् स्वस्ति सन्मतिरस्त्विति ॥ १८१ ॥ अस्मिभिमे स्वस्त्ययने भक्तिरागादघातिनाम् ।
स्वस्तिमंतः स्वयं शश्वत्संतु स्वस्त्ययनं जिनाः॥१८२ ॥ एतत्सप्तकं पठित्वा पुष्पांजलि क्षिपेत् । स्वस्त्ययनविधानं ।
... अथ केवलज्ञानकल्याणस्थापनम् । इत्यक्षुण्णकृताधिवासनविधेः शक्त्या निधायाईतः
कोशे नित्यमहार्थमर्थमुचितं यष्टा निधायार्पितं । नाथो" इत्यादि सात श्लोक बोलकर पुष्पोंकी अंजलि चढावे ॥१७६ से १८२॥ यह स्वस्ति
न्छन्
कन्सन्कलन्डर