SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रसा० अ०४ . . . ॥ जन्मन्छन् कल्पज्योतिर्वनभवनगीर्वाणनाथाः स्वयं यत् । भा०टी० तत्कल्याणं यधुराभिनयत्यत्रतं -म तेमी ॥ ३९ ॥ इंद्रयजमानादिषु तत्तदिंद्रादिभावस्थायनाय साधर्मः पुष्पाक्षतं क्षिपेत् । अयं शच्या गुप्तं कृतवति नुर्ति छद्मशयना-- निमील्यांबा मायातन यमुपहृत्याहति ते । समांगल्ययादिब्रजमनुव्रत्याक्षिकरणी: शिरो निधानाद्यैः सफलयति सेंद्रोभ्रगगजः ॥४०॥ इंद्राण्या भद्रासनादुद्धृत्य समर्थमाणां प्रतिमां जय जयेति वदन् प्रणतिशिराः करकमलाभ्यां । गृहीत्वा सर्वसंघसमन्वित इमानि वृत्तानि पठन्नुत्तरवेदी नीत्वा जन्माभिषेकोत्सवाय स्नपनपीठे निवेशयेत् । यः श्रीमदैरावणवाहनेन निवेशितोके विधृतातपत्रः । ईशानशक्रेण सनत्कुमारमाहेंद्रसञ्चामरवीज्यमानः ॥४१॥ इत्यादि श्लोक बोलकर इंद्राणी भद्रासनसे प्रतिमाको उठाकर जय जय शब्द करती हुई हैं। मस्तक नवाकर हस्तकमलोंपर रखती हुई सब जनसंघके साथ आगे कहे जानेवाले ॥९२॥ श्लोकोंको पढती हुई उत्तर वेदीपर ले जाकर जन्माभिषेक उत्सव करनेके लिए स्नान करनेके आसनपर रखे ॥४०॥फिर " यः श्री” इत्यादि आठ श्लोकोंको तथा“ओं ह्रीं" इत्यादिको ....0000.00000... ..
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy