SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ न्डन्न्कन्छन् इति गर्भावतारकल्याणस्थापना । अथ जन्मकल्याणस्थापना । देवानां नमयन् शिरांसि समनांस्याकंपयन्नासनान्यभ्रं निर्मलयन् सदिकसुमनसो देवद्रुमैवषयन् । जन्यन् शीतसुगंधिमंदमनिलं यः सिंधुमुढेल माधुन्वन् स धराधरां च निरगाव कुक्षेः शुभेहोषसः॥ ३२ ॥ वनापनयनम् । किं तां सवित्रीमिह वर्णयामि किं चर्चये लग्नमथास्पदं तत् । . यदेष देवो भुवनत्रयैकगुरुः स्वयं स्वमसवेधिचक्रे ॥ ३३ ॥ पुण्याहमद्याध मनोरथा नः पूर्णा जगंत्यद्य सनायकानि । प्रमोदते कोद्य न चेतनोस्मिबृजेपि जन्मांत्यमिदं प्रपन्ने ॥३४॥ जिनजन्मस्थापनाय तस्या अन्यासां च प्रतिष्ठेयप्रतिमानामुपरि पुष्पाक्षतं क्षिपेत् । पूर्ण हुई। अब जन्मकल्याणककी स्थापना कहते हैं । “ देवानां ” इत्यादि श्लोक पढकर वस्त्रको अलग कर देना ॥ ३२ ॥ " किं तां" इत्यादि दो श्लोक बोलकर जिन भगवानके जन्मकी स्थापना करनेके लिये मलप्रतिमा तथा अन्य प्रतिष्ठेय प्रतिमाओंके ऊपर पुष्प अक्षतोंको क्षेपण करे ॥ ३३॥३४॥ पसेवरहित शरीर १ मलरहित शरीर २ सम चतुरस्र
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy