SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मंद्रं गर्जतमैन्द्रं द्विपमुडुपशयं तत्सगं, गवेंद्र सिंह शैलेन दंतं जलरुहि कमलां स्नाप्यमानां सुरेभैः। दानी खे लंबमाने भ्रमदलिपटले चंद्रिकाकीर्णदिकं । चंद्र प्रधोतमः सरसि झषयुगं क्रीडदन्योन्यरक्तम् ॥ २१ ।। कुंभौ हेमौ सुधाचौ स्फुटकमलमुखौ छन्नमच्छाप्सरोब्जैथंचद्रत्नोमिमत्रि तडिदुचितमरुच्चापजित्सिंहपीठम् । कांत्यान्योन्यं हसंत्या सुरफाणसदने द्यां करै रंजयंतं रत्नौघं प्रज्वलंतं ज्वलनमपि निशातुर्ययामे द्विरष्टौ ॥ २२ ॥ स्वमान् दृष्ट्वा प्रबुद्धा झटिति घटितमुच्छृण्वती तुर्यनादान् पत्युः प्रीतात्तदुक्त्या सुतनु सुतमिभस्तै स तादृग्महांतम् । ब्रूते विश्वाग्रिमं गौः करिकुलकषितानंतवीर्य रमेंद्रेमेरौ स्नाप्य द्विमालं वृषसमयकरग्लीः प्रजाह्लादहेतुम् ॥ २३ ॥ भास्वान् दीपं विशारिद्वयमतिसुखिनं कुंभयुग्मं निधीशं कासारो लक्ष्मसारं परविदमुदधिष्टिरं प्राज्यराज्यम् । होना, रत्नराशिके देखनेसे अनेक गुणोंका खजाना होना, निघूम अग्निके देखनेसे कर्मरूपी १२३धनका जलाना-ये स्वोंको फल है ॥२१ । २२ । २३ । २४ ॥ स्वप्नोंको देखना स्थापन लन्डन्न्कन्सन्स
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy