________________
कन्कन्कन्छन्
ओं मरुदेव्यादिनिनेंद्रमातरोत्र सुप्रतिष्ठिता भवंत्विति स्वाहा । जिनमातृस्थापनार्थ भद्रपीठस्योपरि पुष्पांजाल क्षिपेत् ।
षण्मासान् भुवमेष्यतां नवदिवश्चाजग्मुषामहतां पित्रोः सौधमपीद्धमुत्सृजति या रैदो महेंद्राज्ञया । स्वर्णा गावधुतामरद्रुमफलासारभ्रम कुर्वतीं।
व्यक्तुं तामिहर त्नदृष्टिमुचितं मुंचामि पुष्पोच्चयम् ॥ १९ ॥ ओं धनाधिपते अर्हत्पितासौधे रत्नवृष्टिं मुंच मुंचेति स्वाहा । कनकशलाका रत्नपंचकविमिश्रचित्रकुसमांजलिं भद्रपीठस्याग्रतः प्रकिरेत् । रत्नवृष्टिस्थापनं ।।
सर्वर्तुकामिवरवस्त्रफलप्रसूनशय्यासनाशनविलेपनमंडनानि ।
तत्तत्क्रियोपकरणानि तथेप्सितानि तीर्थेमशातुरुपदीकुरुतां धनेशः ॥ २०॥ इत्यादि बोलकर जिनमाताओंकी स्थापनाके लिये सिंहासनके ऊपर पुष्पोंको क्षेपण करै। "षण्मासान्" इत्यादि तथा “ओं" इत्यादि बोलकर सोंनेकी सलाई पांच तरहके रत्नइनसे मिले हुए पुष्पोंको सिंहासनके आगे वस्खेरै । इस तरह रत्नवर्षाका स्थापन हुआ॥१९॥ “ सर्वर्तु" इत्यादि तथा “ओं" इत्यादि बोलकर उत्तम कपड़े अंगूठी हार फल पत्र पुष्प आदिको सिंहासनके आगे रखे । इन सब वस्तुओंको शिल्पी ग्रहणकरे ॥२०॥ उसके बाद