________________
कलजन्मन्छन्
संक्रांतेंदु यथामुखीनवलवकुक्षि जिनाध्यासितं विभ्रत्यावपुषीश्वरे गुणगणे भोगेषु भक्तेषु च । देव्याः पुष्टिमनुक्षणं प्रगुणयंत्यन्यासु या स्तभ्यते
गांगेयांगरुगर्हतोर्हति महे सा पुष्टिरिष्टिं न काम् ।। २३८ ॥ ओं सुवर्णवर्णे चतुर्भुजे पुष्पमुखकलशहस्ते पुष्टिदेवि इदं........... । इत्यष्टता दिकुमारीर्जिनांचापरिचारिकाः। प्रसाद्य हविषां पूर्णाः पूर्णाहुत्यो विदध्महे ॥२३९॥
पूर्णाहुतिः। एवं संभाविताः कर्तुर्जिनजन्ममहोत्सवम् । श्रीमुख्यदेवतास्वष्टास्तुष्टये संतु यज्वनाम् ॥२४॥ | इष्टप्रार्थनाय पुष्पांजलिं क्षिपेत् । एवं श्यादिदेवीरभ्यर्च्य दिक्पालादीन् पूर्ववत्क्रमेण पूजयेत् । इत्युत्तरवेदिकार्चनविधानम् ।
ऐतियादिति यागमंडलमहं निर्वर्त्य वेदीविधि
चित्यं शुभभावसंपतिपरां निर्माप्य भव्यात्मनाम् । सु" इत्यादि बोलकर पुष्टि देविको जलादि चढावे ॥ २३८ ॥ "इत्यष्टै" इत्यादि श्लोक बोलकर पूर्णार्घ चढावे ॥ २३९ ॥ “एवं" इत्यादि श्लोक बोलकर इष्ट वस्तुकी प्रार्थनाकेलिये। पुष्पोंका क्षेपण करे ॥ २४ ॥ इसप्रकार श्री आदि देवियोंको पूजकर दिक् पालोंको पूर्व क