________________
इंद्राःसंशब्दये युष्मानायात सपरिच्छदाः । अत्रोपविशतैतान् वो यजे प्रत्येकमादरात ॥८५४ आवाहनादिपुरस्सरं प्रत्येकपूजाप्रतिज्ञानाय पत्रेषु पुष्पाक्षतं क्षिपेत् ।
___ अथासुरेन्द्रादीनां पृथक् पूजा। कोणस्थमग्न्यादिदिगुद्यसप्त कोणाधनीकं दृढमुद्रास्त्रम् ।
विशेषपादांबुजसख्याप्यच्चूडामणिं चारु यजेऽसुरेंद्रम् ॥८६॥ ओं ह्रीं असुरकुमारेन्द्राय इदं जलं गंध.....................
कूर्मश्रितं सप्तदिगाश्रिनोरु नावादिसैन्यं फणिपाशपाणिम् ।
जिनांघ्रिपुष्पांकफलांकमौलिं नागेंद्रमुनिद्रमुदर्चयामि ॥ ८७ ॥ ओं ह्रीं नागकुमारेंद्रीय इदं...-.....
तायादिकक्षाकुलसप्तदिकं धौतासिदंड द्विरदाधिरूढम् ।
यजे सुपर्णेन्द्रमपास्तमोहविचंद्रपादाप्तशिरः सुपर्णम् ॥ ८८ ॥ करनेके नियमके लिये पत्तोंपर पुष्प अक्षत क्षेपण करे ॥ ८५ ॥ अब सुरेंद्रोंकी जुदी २ पूजा है कहते हैं । “कोणस्थ " इत्यादि तथा “ओं ह्रीं" इत्यादि बोलकर असुरेंद्रको जल आदि आठ द्रव्य चढावे ॥ ८६ ॥ “कूर्मश्रितं " इत्यादि तथा ओं ह्रीं” बोलकर नागकुमारेंद्रको अर्थ चढावे ॥ ८७ ॥ “ताादिकक्षा" इत्यादि तथा ओं ह्रीं बोलकर सुपर्णकुमार इंद्रको