________________
TO ATO
भाटी०
॥५७॥
अ०३
स्वावस्तिपुरेश्वर पुरवंशज दृढराज दृढतम प्रणयाम् ।
शंभवजिनरत्नखानं सुखिनि सुषेणे महन्महीये त्वाम् ।। ५९ ॥ ओं सुषेणायै..........................................।
साकेतपतौ भवतीमिक्ष्वाकुवरे स्वयंवरे निरताम् ।
अभिनंदनजिनजननी सिद्धार्थेामि सिद्धार्थाम् ॥ ६ ॥ ओं सिद्धार्थायै.............................। नाभेयवंशनिषधाद्रिखेरयोध्यानाथस्य मेघरथभूमिपतेः सुपरिन ।
सेवाप्रपन्नसुमतेः सुमतेः सवित्रि त्वां मंगले भुवनमंगलमर्चयामि ॥ ६१॥ ओं सुमंगलायै........................................... । मनुकुलजलधींदोर्देवि कौशांब्यधीश-प्रणयिनि धरणस्य क्ष्माविपद्वारणस्य । भवदपचितिसज्जेकानपद्मप्रभार्हन्-मणिधरणि सुसीमेस्यान्मयि श्रीरभीमे ॥६२॥
ओं सुसीमायै............................................ । MRI“ओं ह्रीं” बोलकर सुषेणाको अर्घ चढावे॥५९॥ “साकेतपतौ" इत्यादि तथा “ओं ह्रीं” बोल
कर सिद्धार्थाको अर्घ चढावे ॥६०॥ "नाभेय" इत्यादि तथा “ओं ह्रीं" बोलकर सुमंगलाको अर्घ चढावे ॥ ६१ "मनुकुल" इत्यादि तथा “ओं ह्रीं बोलकर सुसीमाको अर्घ चढावे ॥२॥
॥ ५७॥