SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ TO ATO भाटी० ॥५७॥ अ०३ स्वावस्तिपुरेश्वर पुरवंशज दृढराज दृढतम प्रणयाम् । शंभवजिनरत्नखानं सुखिनि सुषेणे महन्महीये त्वाम् ।। ५९ ॥ ओं सुषेणायै..........................................। साकेतपतौ भवतीमिक्ष्वाकुवरे स्वयंवरे निरताम् । अभिनंदनजिनजननी सिद्धार्थेामि सिद्धार्थाम् ॥ ६ ॥ ओं सिद्धार्थायै.............................। नाभेयवंशनिषधाद्रिखेरयोध्यानाथस्य मेघरथभूमिपतेः सुपरिन । सेवाप्रपन्नसुमतेः सुमतेः सवित्रि त्वां मंगले भुवनमंगलमर्चयामि ॥ ६१॥ ओं सुमंगलायै........................................... । मनुकुलजलधींदोर्देवि कौशांब्यधीश-प्रणयिनि धरणस्य क्ष्माविपद्वारणस्य । भवदपचितिसज्जेकानपद्मप्रभार्हन्-मणिधरणि सुसीमेस्यान्मयि श्रीरभीमे ॥६२॥ ओं सुसीमायै............................................ । MRI“ओं ह्रीं” बोलकर सुषेणाको अर्घ चढावे॥५९॥ “साकेतपतौ" इत्यादि तथा “ओं ह्रीं” बोल कर सिद्धार्थाको अर्घ चढावे ॥६०॥ "नाभेय" इत्यादि तथा “ओं ह्रीं" बोलकर सुमंगलाको अर्घ चढावे ॥ ६१ "मनुकुल" इत्यादि तथा “ओं ह्रीं बोलकर सुसीमाको अर्घ चढावे ॥२॥ ॥ ५७॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy