________________
२४
नवतत्त्वसंग्रहः (४) (सोपचय आदि) भग० श० ५, उ०८
'सोवचया । २ सावचया | सोवचयसावचया | निरुव०निरवचया जीव
सर्वाद्धा एकेंद्री ५ वर्जी नरक | उत्कृष्ट आवलिके | उत्कृष्ट आवलिके | उत्कृष्ट आवलिके | उत्कृष्ट आपापणे आदि वैमानिक पर्यंत असंख्यात में असंख्यात में | असंख्यात में विरहप्रमाण १९ दंडक भाग | भाग | भाग
ज्ञातव्यम् एकेंद्री ५
० ०
सर्वाद्धा सिद्ध ८ समय
६ मास ए उत्कृष्ट कालना यंत्र, जघन्य सर्वत्र १ समय ज्ञेयम् ।
(५)(कृतादि युग्म) भग० श० १८, उ० ४ जघन्य पद मध्यम पद
उत्कृष्ट पद ___पंचेंद्री १६ दंडक । कृतयुग्म १ कृतयुग्मादि ४ युग्म त्रौ(त्र्यो)ज पृथ्वी आदि ४, विगलेंद्री ३ कृतयुग्म १ कृतयुग्मादि ४ युग्म द्वापरयुग्म वनस्पति १ सिद्धे च
कृतयुग्मादि ४ युग्म स्त्रीसमुच्चय तथा १५ दंडकें कृतयुग्म १ कृतयुग्मादि ४ युग्म कृतयुग्म १
जूदी जूदी सोवचया, नो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । एगिदिया ततियपए, सेसा जीवा चउहि वि पदेहि वि भाणियव्वा । सिद्धाणं भंते ! पुच्छा, गोयमा ! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया ? । गोयमा ! सव्वद्धं । नेरतिया णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जह० एक्कं समयं, उक्को० आवलियाए असंखेज्जइभागं । केवतियं कालं सावचया ? । एवं चेव । केवतियं कालं सोवचयसावचया ? एवं चेव । केवतियं कालं निरुवचयनिरवचया ? । गोयमा ! जह० एक्कं समयं, उक्को० बारस मु०, एगिदिया सव्वे सोवचयसावचया सव्वद्धं, सेसा सव्वे सोवचया वि सावचया वि सोवचयसावचया वि निरुवचयनिरवचया वि जह० एगं समयं, उक्को० आवलियाए असंखेज्जतिभागं अवट्ठिएहिं वक्कंतिकालो भाणियव्वो । सिद्धा णं भंते केवतियं कालं सोवचा ? गोयमा ! जह० एक्कं समयं, उक्को० अट्ठ समया, केवतियं कालं निरुवचयनिरवचया ? जह० एक्कं, उ० छम्मासा" । (सू० २२२)
___ 1. "नेरइया णं भंते ! किं कडजुम्मा, तेयोगा, दावरजुम्मा, कलियोगा? । गोयमा ! जहन्नपदे कडजुम्मा, उक्कोसपदे तेयोगा, अजहन्नुक्कोसपदे सिय कडजुम्मा १ जाव सिय कलियोगा ४, एवं जाव थणियकुमारा । वणस्सइकाइयाणं पुच्छा, गोयमा ! जह० अपदा, उक्को० य अपदा, अजह० सिय कडजुम्मा जाव सिय कलियोगा। बेइंदिया णं पुच्छा, गोयमा ! जह० कड०, उक्को० दावर०, अजह० सिय कड० कलियोगा, एवं
१. वृद्धि सहित । २. हानि सहित ।