________________
नवतत्त्वसंग्रहः (२) वृद्धि-हानी भगवती श० ५, उ० ८ ० वटुंति
हायंति जीव नरकादि वैमानिक २४ । उत्कृष्ट आवलि असंख्य भाग । उत्कृष्ट आवलि असंख्य भाग सिद्ध
उत्कृष्ट ८ समय जघन्य सर्वत्र १समय
१ समय विरह सर्वत्र अद्धा सिद्धक विरह तुल्य । पज्जत्तापज्जत्ता बितिचउअस्सन्निणो अवहरंति । अंगुलासंखासंखप्पएसभइयं पुढो पयरं ॥१२॥ सन्नी चउसु गईसु पढमाए असंखसेढि नेरइया । सेढी असंखेज्जंसो सेसासु जहुत्तरं तह य ॥१३॥ संखेज्जजोयणाणं सूइपएसेहिं भाइओ पयरो । वंतरसुरेहिं हीरइ एवं एक्केक्कभेएणं ॥१४॥ छप्पन्न दोसयंगुलसूईपएसेहि भाइओ पयरो । हीरइ जोइसिएहिं सट्ठाणे त्थीउ संखगुणा ॥१५॥ अस्संखसेढिखपएसतुल्लया पढमदुइयकप्पेसु । सेढिअसंखंससमा उवरिं तु जहोत्तरं तह य ॥१६॥ सेढीएक्केक्कपएसरइयसूईणमंगुलप्पमियं । घम्माए भवणसोहम्मयाण माणं इमं होइ ॥१७॥ छप्पन्नदोसयंगुलभूओ भूओ विगिज्झ मूलतिगं । गुणिया जहुत्तरत्था रासीओ कमेण सूईओ ॥१८॥ अहवंगुलप्पएसा समूलगुणिया उ नेरइयसूई । पढमदुइया पयाइं समूलगुणियाई इयराणं ॥१९॥ अंगुलमूलासंखियभागप्पमिया उ होंति सेढीओ । उत्तरविउव्वियाणं तिरियाण य सन्निपज्जाणं ॥२०॥ उक्कोसपए मणुया सेढी रूवाहिया अवहरंति । तईयमूलाहएहिं अंगुलमूलप्पएसेहिं ॥२१॥" (सामण्णा पज्जत्ता पणतिरि देवेहि संखगुणा । संखेज्जा मणुया तहि मिच्छाइगुणा वि सट्ठाणे ।।५४।।) 1. आ तेमज आ पछीनां बे यंत्रो परत्वे नीचे मुजबनुं सूत्र छ :
जीवा णं भंते ! किं वटुंति, हायंति, अवट्ठिया? । गोयमा ! जीवा णो वड्डंति, नो हायंति, अवट्ठिया । नेरइया णं भंते ! किं वटुंति, हायंति, अवट्ठिया ? । गोयमा ! नेरइया वटुंति वि, हायंति वि, अवट्ठिया वि, जहा नेरइया एवं जाण वेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! सिद्धा वटुंति, नो हायंति, अवट्ठिया वि ॥ जीवा णं भंते ! केवतियं काल अवट्ठिया [वि]? । सव्वद्धं । नेरइया णं भंते ! केवतियं कालं वडंति ? । गोयमा ! जहन्नेणं एगं समयं, उक्को० आवलियाए असंखेज्जतिभागं, एवं हायंति, नेरइया णं भंते ! केवतियं कालं अवट्ठिया ? | गोयमा ! जह० एगं समयं, उक्को० चउव्वीसं मुहुत्ता, एवं सत्तसु वि पुढवीसु वटुंति हायंति भाणियव्वं, नवरं अवट्ठिएसु इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवी अडतालीसं मुहुत्ता, सक्कर० चोद्दस रातिदियाणं, वालु० मासं, पंक० दो मासा, धूम० चत्तारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा । असुरकुमारा वि० वटुंति हायंति जहा नेरइया, अवट्ठिया जह० एक्कं समयं, उक्को अट्ठचत्तालीसं मुहुत्ता, एवं दसविहा वि, एगिदिया वटुंति वि हायंति वि अवट्ठिया वि, एएहिं तिहि वि जह० एक्कं समयं, उक्को० आवलियाए असंखेज्जतिभागं, बेइंदिया वटुंति हायंति तहेव, अवट्ठिया जह० एक्कं समयं, उक्को० दो अंतोमुहुत्ता, एवं जाव चउरिंदिया, अवसेसा सव्वे वटुंति हायंति तहेव, अवट्ठियाणं णाणत्तं इमं, तं० संमुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता, गब्भवक्कंतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता, गब्भवक्कंतियमणुस्साणं चउव्वीसं
१. वधे छे। २. घटे छे। ३. काळ ।