SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ १ । ८१ २७ ९९९ २४३ ७२९ ३४४ नवतत्त्वसंग्रहः प्रथमव्रते षट् भंगा त एव सप्तगणाः, कथं ? षट्गुणने ३६ द्वितीयव्रतस्य ६ षट् प्रथमव्रतस्य प्रक्षेप्यन्ते यथा ४८, एवं सर्वत्र ७ गुणाः षट्प्रक्षेपः प्रा १,२,३,४,५,६ भंगा एकसंयोगे १. | प्रा १,२,३,४,५,६, ३६ | मृ ६,६,६,६,६,६ द्विकसंयोग २ प्रा ११११११ प्रा २२२२२२ - प्रा ३३३ ३३ ३ मृ १२३४५६ मृ १ २ ३ ४ ५ ६ मृ १२३४५६ अ ६६६६६६ अ६६६६६६ अ ६६६६६६ त्रिकसंयोग ३ प्रा ४ ४ ४ ४ ४४ प्रा ५५५५५५]प्रा ६६६६६६ । एवं ३६, षट् षट्त्रिंशद्भिः भंग मृ १२ ३ ४ ५६] मृ १२ ३ ४ ५ ६ मृ १२३ ४ ५ ६ २१६, एवं अग्रेऽपि भावना कार्या. अ६६६६६६|अ६६६६६६/अ ६६६६६६ प्रा ११११११/प्रा ४ ४ ४ ४ ४ ४ | एवं ३६, प्रथम व्रतस्य षट्, [प्रा | ९ | १ | ९ | ९ मृ १ २ ३ ४ ५६ | मृ १२३४५६ द्वितीयव्रतस्य षट्, एवं १२, ९ | २ | १८ प्रा २२२२२२ प्रा ५५५५५५ एवं ३६ मध्ये प्रक्षेपे ४८ मृ १२३४५६ मृ १२३४५६ ३ प्रा ३३३३३३ प्रा ६६६६६६ ८१ |३| मृ १ २ ३ ४ ५ ६ मृ १२३४५६ ७२९/ एवं अग्रेतन अष्ट यंत्र ज्ञेयं १२ मे ३३३ २ २ २ | १११ क का नव भंग्युक्त २ भेद ४९ भंगयंत्र. म १ व २ का ३ मावा ४ २२ १ ३ २ १ ३ २ १ अनु माका ५ वाका ६ मावाका ७ कर १ करा २ कराकरा ३ सप्त १३ ३] ३९९ ३९९| लब्ध त्रि २१, एह एकवीस भंगाका स्वरूपम्. नव भङ्ग्या तु प्रथमव्रते भङ्गा नव ९, ततो द्विकादि व्रते संयोगे दशगुणित नवकप्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादशवेलायां द्वादशव्रतसंयोगभङ्गसङ्ख्या ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९, ए सर्व नवभंगीनां भांगा २ २ २ १ १ १ क का षट्भंग्युत्तरभेद २१ भंगयंत्रम् ३२१ ३ २ १ | म व का १३ ३] २६६ १२ १०८ ५३४६ ७२९ २२० १६०३८० ६५६१ ४९५ ३२४७६९५ ५९०४९ ७९२ ४६७६६८०८ ५३१४४१ ९२४ ४९१०५१४८४ ४७८२९६९ ७९२ ३७८८१११४४८ ४३०४६७२१ ४९५ २१३०८१२६८९५ ३८७४२०४८९ २२० ८५२३२५०७५८० ३४८६७८४४०१ २३०१२७७७०४६६ ३१३८१०५९६०९ ३७६५७२७१५३०८ अ | २८२४२९५३६४८१ २८२४२९५३६४८१ | ६६ ~EFFER FAS ১ ১ ১ ১ ১ ১ ১ ১ ১ ১ ১ ১
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy