________________
॥ ८ ॥
119 11
॥ १० ॥
( ३७ ) उपस्थमपि ये ध्यानं, त्वयि नाथ ! प्रयुञ्जते । प्रभो ! प्रत्यक्षमेवाऽसि तेषामपि महात्मनाम् यथा संसारमत्याक्षीरशेषं परमेश्वर ! | निर्ममोऽपि तथा जातु, मा त्याक्षीर्मानसं मम जयाsजित ! जगन्नाथ ! कषायविजयाजित ! | विजयाकुक्षिमाणिक्य ! जितशत्रुनृपात्मज ! जितारिसूनो ! श्रीसेनाकुक्षिसम्भव ! सम्भव ! | भवव्योमातिक्रमणप्रभाकर ! नमोऽस्तु ते सिद्धार्थापूर्वदिक्सूर्य ! संवरान्वयमंडन ! | ! विश्वाभिनन्दन ! विभो ! ऽभिनन्दन ! पुनिहि नः ॥ ११ ॥ भगवन् ! मंगलादेवीमेघमालैक मौक्तिक ! । मेघान्वयाऽवनीमेघ ! सुमते ! भवते नमः स्वामिन् ! धरधराधीश सरित्पतिनिशाकर ! | सुसी माजाह्नवी पद्म ! पद्मप्रभ ! नमोस्तुते श्रीसुपार्श्वप्रभो ! पृथ्वीमलयावनिचन्दन ! | श्री प्रतिष्ठकुलगृहपतिष्ठास्तम्भ ! पाहि माम् महसेनान्वयनभश्चन्द्र ! चन्द्रप्रभ ! प्रभो ! | भगवन् ! लक्ष्मणाकुक्षिसरसीहंस ! रक्ष नः ॥ १५ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ ७ ॥