________________
बध्याय-३ ] 124 [स्वाध्यायदोहन
अभिगमणवंदणनमंसणेहिं असणाइवसहिदाणेहिं । वेआवच्चाई हिं अ, साहुपयाराहणं कुणई ॥५॥ रहजत्ताकरणेणं, सुतित्थजत्ताहिं संघपूआहिं । सासणपभावणाहिं, सुदंसणाराहणं कुणइ सिद्धंतसत्थपुत्थयकारावणरक्खणचणाईहिं । सज्झायभावणाईहिं, नाणपयाराहणं कुणइ वयनिअमपालणेणं, विरइक्कपराण भत्तिकरणेणं । जइधम्मणुरागेणं, चारित्ताराहणं कुणइ ॥८॥ आसंसाइविरहिअं, बाहिरभितरं तवोकम्मं । जहसत्तीइ कुणंतो, सुद्धतवाराहणं कुणइ ॥९॥
(८)
*नवपद स्तवनम् उप्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं । सहेसणाणंदियसज्जणाणं, नमो नमो होउ सया जिणाणं ॥१॥ सिद्धाणमाणंदरमालयाणं, नमो नमोऽणंतचउक्कयाणं । सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पभाणं ॥ २ ॥ * श्री श्रीपालनरपतिना कृतम् ।