________________
बीत० स्तो० प्र० १६ ] 93
[ अध्याय-२
3
यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा 118 11
4
त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त ! हतात्मनाम् ॥ ५ ॥
6
अनेडमूका भूयासुस्ते येषां त्वयिमत्सरः ।
7
शुभोदय वैकल्यमपि पापेषु कर्मसु
तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैयैरात्माऽसि च्यताऽन्वहम्
भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् १
॥ ६ ॥
१६
त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः ।
1
पराणयन्ति मां नाथ, परमानन्दसम्पदम्
116 11
11 6 11
जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः |
8
जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः
॥ ९ ॥
॥ १ ॥