SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ बीत० स्तो० प्र० १६ ] 93 [ अध्याय-२ 3 यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा 118 11 4 त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त ! हतात्मनाम् ॥ ५ ॥ 6 अनेडमूका भूयासुस्ते येषां त्वयिमत्सरः । 7 शुभोदय वैकल्यमपि पापेषु कर्मसु तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैयैरात्माऽसि च्यताऽन्वहम् भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् १ ॥ ६ ॥ १६ त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः । 1 पराणयन्ति मां नाथ, परमानन्दसम्पदम् 116 11 11 6 11 जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः | 8 जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥ ९ ॥ ॥ १ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy