________________
अष्टपाहुडमें बोधपाहुडकी भाषावचनिका। १३७ नाम लिया सो मनुष्य सैनीही होयहै असैनी न होय तातें मनुष्य कहनेंतें सैनीही जाननां ॥ ३६॥ ऐसे गुणनिकरि सहित स्थापना अरहंतका वर्णन किया ।
आरौं द्रव्यकू प्रधानकरि अरहंतका निरूपण करै है;गाथा-जरवाहिदुक्खरहियं आहारणिहारवज्जियं विमलं ।
सिंहाण खेल सेओ णत्थि दुगुंछा य दोसो य ॥३७॥ दस पाणा पज्जती अहसहस्सा य लक्खणा भणिया । गोखीरसंखधवलं मंसं रुहिरं च सव्वंगे ॥ ३८॥ एरिसगुणेहिं सव्वं अइसयवंतं सुपरिमलामोयं ।
ओरालियं च कायं णायव्वं अरहपुरिसस्स ॥ ३९॥ संस्कृत–जराव्याधिदुःखरहितः आहारनीहारवर्जितः विमलः।
सिंहाणः खेलः स्वेदः नास्ति दुर्गन्धः च दोषः च ३७ दश प्राणाः पर्याप्तयः अष्टसहस्राणि च लक्षणानि
__ भणितानि । गोक्षीरशंखधवलं मांसं रुधिरं च सर्वाङ्गे ॥ ३८॥ ईदृशगुणैः सर्वः अतिशयवान् सुपरिमलामोदः। .
औदारिकश्च कायः अहेत्पुरुषस्य ज्ञातव्यः ॥३९॥ अर्थ—अरहंत पुरुषकै औदारिक काय ऐसा जाननां—जरा बहुरि व्याधि रोग इनिसंबंधी दुःख जामैं नाहीं है बहुरि आहारनीहारकरि वर्जित हैं बहुरि विमल कहिये मलमूत्रकरि रहित है बहुरि सिंहाण श्लेष्म खेल कहिये थूक पसेव बहुरि दुर्गंधी कहिये जुगुप्सा ग्लानिता दुर्गंधादि दोष जामैं नहीं है ॥ ३७॥