________________
२९०
सूत्रार्थमुक्तावल्याम्
[ पञ्चमी
यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥' इति, इतरवीरापेक्षया महांसौवीरश्च महावीरः, अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः । तस्य आर्याणां त्रिंशत्सहस्राणि श्रमणी संपत् कुः पृथिवी तस्यां स्थितत्वात् कुन्थुः सप्तदश तीर्थकरः, यद्यपि सर्वेऽपि भगवन्तः पृथिव्यां स्थिता एव तथापि अस्य जननीखने कुस्थे मनोहरेऽभ्युन्नते महीप्रदेशे स्तूपं रत्न5: विचित्रं दृष्ट्वा प्रतिबुद्धवती, ततो हेतोर्भगवान्नामतः कुन्थुजिनः, तस्य गणाः सप्तत्रिंशत्, गणधराश्च,
सप्तत्रिंशत्, आवश्यकेतु गणधराः त्रयस्त्रिंशत् श्रूयन्ते । युक्तिकलापात् पश्यति सर्वभावानिति पार्श्वः त्रयोविंशस्तीर्थकरः, तस्य पुष्पचूलाप्रमुखाः अष्टत्रिंशत्सहस्राऽऽर्यिका अभवन् । नमेश्चैकोनचत्वारिंशत् आघोsवधिकशतानि, आधोऽवधिकाः नियतक्षेत्र विषयावधिज्ञानिनः, तेषां शतानीत्यर्थः । धर्मचक्रस्य नेमिवन्नेमिः, गर्भस्थे मात्रारिष्टरत्नमयनेमे दर्शनादरिष्टनेमिः, द्वाविंशस्तीर्थकरः, तस्य आर्ययक्षिणी10 प्रमुखाणि चत्वारिंशदार्यासहस्राणि अभवन् । नमेश्चैकचत्वारिंशदार्थिकासहस्राणि ॥ ३३ ॥
15
उपर्युक्तसंपत्तिधर महावीरस्य श्रमणकालमानमाह -
द्विचत्वारिंशद्वर्षाणि साधिकानि श्रामण्यपर्यायो महावीरस्य ॥ ३४ ॥ द्विचत्वारिंशदिति, छद्मस्थपर्याये द्वादशवर्षाणि षण्मासा अर्द्धमासश्चेति, केवलिपर्यायस्तु देशोनानि त्रिंशद्वर्षाणीति द्विचत्वारिंशद्वर्षाणि साधिकानि महावीरस्य श्रामण्यपर्याय इति ॥ ३४ ॥ उपर्युक्तश्रामण्यपर्यायवता महावीरेणोक्ता नारकावाससंख्या आहप्रथमचतुर्थपञ्चमपृथिवीषु त्रिचत्वारिंशत् शतसहस्राणि नरका
वासाः ॥ ३५ ॥
प्रथमेति, रत्नप्रभापङ्कप्रभाधूमप्रभाभिधानासु पृथिवीष्वित्यर्थः, आवसन्ति येषु ते आवासाः, नरकाश्च ते आवासाश्च नरकावासाः, तत्र रत्नप्रभायां प्रथमपृथिव्यां त्रयोदशप्रस्तराः, प्रस्तरा नाम वेश्म20 भूमिकाकल्पाः, तत्र प्रथमे प्रस्तरे पूर्वादिषु दिक्षु प्रत्येकमेकोनपञ्चाशन्नर कावासाः, चतसृषु विदिक्षु प्रत्येकमष्टचत्वारिंशत्, मध्ये च सीमन्तकाख्यो नरकेन्द्रकः, सर्वसंख्यया प्रथमप्रस्तरे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि शेषेषु च द्वादशसु प्रस्तरेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु च एकैकनरकावासहानिभावात् अष्टकाष्टकहीना नरकावासाः, ततः सर्वसंख्यया रत्नप्रभायां पृथिव्यामावलिकानरकावासाश्चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंशदधिकानि शेषासु एकोनत्रिं25 शलक्षाणि पञ्चनवतिसहस्राणि पञ्चशतानि सप्तषष्ट्यधिकानि प्रकीर्णकाः, उभयमीलने त्रिंशलक्षा नरकावासानाम् । पङ्कप्रभायां चतुर्थपृथिव्यां सप्त प्रस्तराः, प्रथमे प्रस्तरे प्रत्येकं दिशि षोडशावलिकाप्रविष्टा नरकाबासाः, विदिशि पश्चदश, मध्ये चैको नरकेन्द्रकः, सर्वसंख्यया च पञ्चविंशं शतम्, शेषेषु षट्सु प्रस्तरेषु पूर्ववत्प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसंख्यया तत्रावलिकाप्रविष्टा नारकावासा सप्तशतानि सप्तोत्तराणि, शेषास्तु पुष्पावकीर्णका नवलक्षा नवनवतिसहस्राणि द्वे शते त्रिनवत्यधिके; 30 उभयमीलने नरकावासानां दशलक्षाः । धूमप्रभायां पञ्चमपृथिव्यां पञ्चप्रस्तराः, प्रथमे च प्रस्तरे एकैकस्यां दिशि नवनव आबलिका प्रविष्टा नारकावासाः, विदिश्यष्टौ मध्ये चैको नरकेन्द्रकः, इति