________________
५१
G..
५८.
विषयानुक्रमणिका। . विषयाः
पृ. पं. | .. विषयाः सकायोपभोगः
५० ३१ कालज्ञताऽभिधानम् अष्टविधयोनिभाक्त्वकथनम्
संयमोपकरणेष्वपि मूर्छाभाववर्णनम् । एतेषां हिंसाकारणवर्णनम्
ममताऽभाववर्णनम् कषायविषयलोकख जेयरवख्यापनम्
एकत्रसमारम्भोऽष्टादशपापकर्मनिदानमिति लोकनिक्षेपः
__ वर्णनम् औदायिकभावलोकग्रहणे कारणवर्णनम्
| आज्ञानुवर्तिनः कथनम्
५८ २ विजयनिक्षेपः
उपदेशकताऽभिधानम् औदयिकभावपदविवक्षितार्थवर्णनम्
तरफलप्रदर्शनम् संसारतत्कारणकथनम्
५१ ३२ विजितलोकस्य परीषहसहनवर्णनम् ५८ २० संसारकषायकामानामिति क्रमोपन्यासे
साधोस्सदाजागृतत्ववर्णनम्
५८ २१ कारणवर्णनम्
सुप्तताभेदनिरूपणम्
५४ २२ मोहनीयस्य भेदाः तद्वन्धहेतवश्च
सुप्तस्य धर्मसम्भवव्यवस्थापनम् . चारित्रमोहनीयभेदाः कामशब्दाभिप्रेत
द्रव्यसुप्तस्य धर्माभावसमर्थनम् चारित्रमोहवर्णनम्
५२ १२ मोहनीयनिद्रासुप्तस्य दोषप्रदर्शनम् संसारस्य निक्षेपविधानम्
धर्मजागरणजागृतस्य फलवर्णनम् कषायस्थ निक्षेपः
५२ १९ शीतोष्णयोनिक्षेपविधानम् मूलस्य निक्षेपारचनम्
५२ २७ जीवस्यानेकविधशीतोष्णरूपगुणवर्णनम् संसारमूलकषायोन्मूलनाकरणे दोषः
विशिष्टमनेर्मत्यादिपर्यायवत्ताव्यपदेशाभावकषायिणो वर्तनवर्णनम्
__ कथनम् प्रशस्तस्थानमाह
५३ २४
भावनिद्रासुप्तस्य दोषाभिधानम् दुर्लभावसरप्रदर्शनम् .
५३ २६ भग्रमूलव्याख्या अवसरनिक्षेपः
५३ २९ परीषहसहत्वेऽपि संयमस्यावश्यकस्ववर्णनम् । कर्मभावावसरकालमानम्
५४
नैश्चयिकमुनिनिरूपणम् नोकर्मभावावसरप्रदर्शनम्
५४ ११ केवलपापकर्माण्याचरतो मुनिस्वाभाववर्णनम् संयमिनः संयमशैथिल्ये संयमदायवर्णनम्
व्यवहारनयेन तदभिधानम् अरतिनिवर्तनकथनम् ५४ १८ तिर्यगाथाश्रयेणाऽऽगतेर्वर्णनम्
હ૦ ૨૨ साधो रतिसम्भवकथनम्
मात्मनो योग्यमित्रवर्णनम्
६० २० अज्ञानस्य ज्ञानेन परिहाराभिधानम् ५४ २७ मित्राभासकथनम्
६१ १ लोभस्यालोमेन परिहारवर्णनम् ..
कषायवमनावश्यकत्वाभिधानम् जात्यादिमदपरिहारवर्णनम्
| अनुक्षणं प्रमादिनः कर्मचयनवर्णनम् समितेर्वर्णनम्
| वर्द्धमानशुभाध्यवसायिनो दोषाभाववर्णनम् ६१ २० साधूनामन्धत्वानन्धत्वकथनम्
५५ २९ क्षपक श्रेणियोग्यतावर्णनम्
६१ २१ भोगासक्तिपरिहाराभिधानम् -
| एककर्माभावे बह्वभाववर्णनम् विषयविपाकज्ञानशून्यानां दशावर्णनम् ५६ .बहुस्थितिविशेषक्षपणे मोहनीयविशेषक्षविवेकिनो भोगान् दुःखत्वेन जानन्तीति वर्णनम् ५१.१० पणमपीत्यभिधानम् तीरपारक्षम्दार्थः
उपशमाश्रयेण तद्वर्णमम्
६१ ३० अतिनां शरीरपोषणाबैवाहारग्रहणमित्यभिधानम्५६ २७ तीर्थकरवचनश्रद्वालुतावर्णनम् । संस्म्भसमारम्भारम्भवर्णनम् . ५६ ३१ सतीतानागतकालयोस्तीर्थकरानन्स्यवर्णनम् ..
MMAG.
१७
18