SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ३२ २५ of MMMMMM विषयानुक्रमणिका। विषयाः पृ. पं.. विषयाः भागद्वारेण तजल्पनम् । - २५ ३२ ओघादितनेदाः : ३३ २६ भावद्वारेण तद्वर्णनम् २६ २ इच्छाकारादिवरूपम् अल्पबहुत्वद्वारेण तत्प्रदर्शनम् . . २६ ५ भावानुपूर्वीखरूपम् सङ्ग्रहसंमतानोपनिधिकीभेदाः अनुयोगलक्षणान्तर्गत निक्षेपद्वारभेदार पूर्वमादर्थपदप्ररूपणादेर्भेदकथनम् ओघनिष्पत्रनिक्षेपनिरूपणम् अन्त्राल्पबहुत्वाभावकथनम् २६ २९ नामनिष्पाप्रदर्शनम् ३२ २० नैगमव्यवहारसङ्ग्रहसंमतभप्रदर्शनम् २६ ३२ सामायिकस्य निक्षेपकरणम् औपनिधिकीगण्यानुपूर्वीस्वरूपम् सूत्रालापकनिष्पक्षस्य रूपम् पूर्वानुपादिस्वरूपाणि अनुयोगान्तर्गतानुगमस्वरूपम् भनानुपूर्वीसमन्वयो धर्मास्तिकायादिसमुदाये २७ १६ नियुच्यनुगमस्वरूपम् भगवरूपानयनप्रकारः . सूत्रस्य व्याख्याविधिसमीपीकरणप्रकार: पदयाश्रयेण भङ्गप्रदर्शनम् २७ २७ सूत्रस्पर्शिकनियुक्त्यनुगमस्वरूपम् न्यानुपूर्वीसादृश्यं क्षेत्रकालानुपूर्यो अस्खलितादिस्वरूपवर्णनम् रित्याख्यानम् २८९ सूत्रस्य द्वात्रिंशदोषप्रदर्शनम् तत्तापर्यवर्णनपूर्वक क्षेत्रस्थानोपनिधिकीभेदा. अष्टगुणाभिधानम् ३४ २१ -न्तर्गतानुगमप्रदर्शनम् .. तथाविधसूत्रोचारणफलप्रदर्शनम् ३४ २४ द्रव्यप्रमाणद्वारप्रदर्शनम् । २८ १५ फलान्तरप्रदर्शनम् क्षेत्रद्वारम् २८ १८ व्याख्यालक्षणम् सर्शनाद्वारकालद्वारे भनुगमान्तर्गतनयद्वारवर्णनम् अन्तरद्वारम् २८ २९ नयानां प्रयोजनप्रदर्शनम् भागद्वारम् अध्ययनं कथं विचार्य मिति शंकनम् भावद्वारम् मुक्तरुभयनयसाध्यतावर्णनम् ३६६ अल्पबहुस्वद्वारम् अनुयोगसारस्य फलप्रदर्शनम् औपनिधिकीक्षेत्रानुपूर्वीवर्णनम् प्रथममुक्तासरिकोपसंहारः ३६ १७ कालानुपूर्या वर्णनम् २९ २४ अथाचारमुक्तासरिकायाम् तन्त्र द्वारवर्णनम् २९ २९ आचारस्यानुयोगकरणे कारणकथनम् भानुपूर्वीद्रव्यख नैकसमयस्थितिकत्वमिति भावाचारस्य विशेषाभिधानम् वर्णनम् आचारस्य निक्षेपविधानम् जघन्योरकृष्टचिन्ता कस्खेति वर्णनम् .. ३० ९ आचालनिक्षेपः अन्तरद्वारवर्णनम् आगालनादीनां निक्षेपाः उत्कर्षेण समयद्वयस्थितिकस्वं जघन्येनैका समय आचारस्य प्रवर्तनाभिधानम् मानुपूर्वी द्रव्यस्येति समर्थनम् ३० १६ प्रथमाजतासमर्थनम् अल्पबहुत्वद्वारनिरूपणम् गणित्वकथनम् उत्कीर्तनानुपूर्वीस्वरूपम् परिमाणाभिधानम् नामोचारणपदप्रयोजनम् समवतारवर्णनम् ३८ २२ गणनानुपूर्वीवर्णनम् १ १२ सारवर्णनम् संस्थानानुपूर्वीवर्णनम् ३१.१७ आचारग्रन्थस्य विभागप्रदर्शनम् सामाचार्यानुपमैमिधानम् ३३ २४ भुतस्य निक्षेपः २९. . १८ ३८ १ ३० २१
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy