________________
६४२]
[विवेकमञ्जरी
सोणियगंधविणिग्गयपिवीलिया वज्जकीलियाउ व्व । जस्स पविट्ठा चलणेहिं णिग्गया सीसदेसम्मि ॥३७॥ अहह ! मह पावदुव्विलसियाणमेयं कियत्ति चितंतो । पत्तो चिलाइपुत्तो सुरलोअं निच्चउज्जोयं ॥३८॥ जं दुट्ठसिगालीए ववसिअमसमंजसं तए सहियं । तं मह सुअं पि सामिय ! अवंतिसुउमाल ! भयजणयं ॥३९॥ जणणी जाया वग्धी तीए तह दारिओ वि मुणिवसहो । अहियासितो अहिअं सुकोसलो निव्वुई पत्तो ॥४०॥ तह सुकुमालो तह भोगलालसो सालिभद्द ! कह णु तुमं । दुद्धरनियमधुरं पडिवन्नो नमिऊण वीरजिणं ? ॥४१॥ तरुणीजणेण धणसंचएण तह गुरुअबंधुनेहेण । न विलुद्धं जस्स मणो तस्स नमो वयरसामिस्स ॥४२॥ दिढसिरवेढनिपीडणनिग्गयनयणो विजं न परिकुविओ । मेअज्जखमासमणो मे अज्ज वि तं चमक्केइ ॥४३॥ भवभमणनिब्भयाए अभयाए पाडिओ वि तह विसमे । निव्वूढो सि सुदंसण ! तुह कित्ती तेण महमहइ ॥४४॥ वंदे दसन्नभई समसीसीए अहो सुरिंदस्स । घित्तूण तहा विर; जेण पइन्ना सुनिव्वूढा ॥४५॥ तह सत्तमीए बद्धं कम्ममसेसं पि जेण तह खवियं । कह न कुणइ अच्छरिअं पसन्नचंदस्य सच्चरियं ? ॥४६॥ सा कावि खमा तं किं पि मद्दवं अज्जवं च तं किं पि । जह कूरगड्डयमहेसिणो समत्ताई कज्जाइं ॥४७॥ खंडियमोहपगारं अभयकुमारं नमामि अणगारं । अज्ज वि जस्स मईओ जणस्स चित्ते चमक्कंति ॥४८॥ नवनवइकणयकोडी चइऊणं तह य अट्ठ रमणीउ । गहिऊण संजमं जंबूसामिणा साहिअं कज्जं ॥४९॥ धन्नो तह कयपुन्नो विण्हुकुमारो य अन्नियाउत्तो । जसभद्द-भद्दबाहू अइमुत्तो नागदत्तो य ॥५०॥