________________
योगसार : ४/१३,१४
स्त्रीलुब्धो धर्मं कर्त्तुं न शक्नोति स्त्रीवशवर्त्तिजनानामेवंप्रकाराणि चेष्टितानि ज्ञात्वा साधकैः स्त्रीसम्पर्कः सर्वथा हेयः
३४४
॥१२॥
अवतरणिका - स्त्रीवशवर्त्तिजनानां स्वरूपं प्रदर्श्याऽधुना स्त्रीलुब्धो नरो धर्मं कर्तुं न शक्नोतीति श्लोकयुग्मेन प्रतिपादयति
मूलम् - सामित्रं सैव मन्त्री च सा बन्धुः सैव जीवितम् ।
,
सा देवः सा गुरुश्चैव, सा तत्त्वं स्वामिनी च सा ॥१३॥
रात्रौ दिवा च सा सा सा, सर्वं सर्वत्र सैव हि ।
एवं स्त्र्यासक्तचित्तानां क्व धर्मकरणे रतिः ॥१४॥
>
॥ युग्मम् ॥
सा च
अन्वयः सा मित्रं, सा चैव मन्त्री, सा बन्धुः, सैव जीवितं, सा देवः, गुरुरेव सा तत्त्वं सा च स्वामिनी, रात्रौ दिवा च सा सा सा सर्वं, सर्वत्र हि सैव, एवं स्त्र्यासक्तचित्तानां धर्मकरणे क्व रतिः (स्यात्) ? ||१३|| ||१४||
-
-
पद्मया वृत्तिः - सा - नारी, मित्रम् - वयस्य:, सा - नारी, चशब्दः समुच्चये, एवशब्दो अन्यव्यवच्छेदार्थम्, मन्त्री - अमात्य:, सा - स्त्री, बन्धुः - भ्राता, सा महिला, एवशब्दो अन्यव्यवच्छेदार्थम्, जीवितम् - जीवनम् सा मृगलोचना, देव:
-
हरिणनेत्रा, चशब्दः समुच्चये, गुरुः
धर्माचार्य:, एवशब्दो
कमलनयना, तत्त्वम् - सारः, सा
मृगनयना, चशब्दः
परमात्मा, सा
अन्यव्यवच्छेदार्थम्, सा
-
-
-
-
સ્ત્રીના વશમાં રહેલા લોકોની આવી ચેષ્ટાઓ જાણીને સાધકોએ સ્ત્રીનો સંપર્ક
जधी रीते छोडवो. (१२)
-
-
અવતરણિકા - સ્ત્રીના વશમાં રહેલ લોકોનું સ્વરૂપ બતાવીને હવે સ્ત્રીમાં લોભાયેલો માણસ ધર્મ કરી શકતો નથી, એમ બે શ્લોકો વડે બતાવે છે –
-
DI
તે
शब्दार्थ - ते (स्त्री) भित्र छे, ते ४ मंत्री छे, ते लाई छे, ते ४ भवन छे, हेव छे, ते गुरु ४ छे, ते तत्त्व छे, ते स्वामिनी छे, रात्रे जने हिवसे ते ते छे,
१. मैत्री - C, FI २. साधुः - A, C, FI ३. एवमासक्तचित्तानां