________________
३२० द्वाविंशतिः परीषहाः
योगसारः ४/६ श्यकभाष्ये श्रीजिनभद्रगणिक्षमाश्रमणविरचिते – 'परिसोढव्वा जइणा मग्गाविच्चुइविणिज्जराहेऊ । जुत्ता परीसहा ते खुहादओ होंति बावीसं ॥३००४॥' (छाया - परिषोढव्या यतिना, मार्गाविच्युति-विनिर्जराहेतोः । युक्ताः परीषहास्ते, क्षुधादयो भवन्ति द्वाविंशतिः ॥३००४॥) तत्त्वार्थाधिगमसूत्रेऽप्युक्तं श्रीउमास्वातिवाचकवरैः - 'मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥३/८॥' परीषहा द्वाविंशतिः । तद्यथा-क्षुधा पिपासा शीतमुष्णं दंशोऽचेलोऽरतिः स्त्री चर्या निषद्या शय्याऽऽक्रोशो वधो याचनाऽलाभो रोगस्तृणस्पर्शो मलः सत्कारः प्रज्ञाऽज्ञानं सम्यक्त्वञ्च । उक्तञ्च - यतिदिनचर्यायां श्रीभावदेवसूरिभिः - 'खुहा पिवासा सीउण्हं, दंसाऽचेलारइत्थीओ । चरिया निसीहिया सिज्जा, अक्कोस वह जायणा ॥४३॥ अलाभरोगतणफासा, मलसक्कारपरीसहा । पन्ना अन्नाण सम्मत्तं, इअ बावीसं परीसहा ॥४४॥' (छाया -क्षुधा पिपासा शीतोष्णं, दंशाऽचेलाऽरतिस्त्रियः । चर्या निषद्या शय्या, आक्रोशो वधो याचना ॥४३॥ अलाभरोगतृणस्पर्शाः, मलसत्कारपरीषहौ । प्रज्ञाऽज्ञानं सम्यक्त्वं, इति द्वाविंशतिः परीषहाः ॥४४॥) श्रीप्रद्युम्नसूरिविरचिते विचारसारेऽप्युक्तम् - 'खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ ऽचेला ६ ऽरइथिओ ८ । चरिया ९ निसीहिया १० सिज्जा ११, अक्कोस १२ वह १३ जायणा १४ ॥२५९॥ अलाभ १५ रोग १६ तणफासा १७, मल १८ सक्कार १९ परीसहा । पन्ना २० अन्नाण २१ सम्मत्तं २२, एए बावीस परीसहा ॥२६०॥' (छाया - क्षुधा पिपासा शीतोष्णं, दंशाचेलारतिस्त्रियः । चर्या निषद्या शय्या, आक्रोशो वधो याचना ॥२५९॥ अलाभरोगतृणस्पर्शाः, मलसत्कारपरीषहौ । प्रज्ञाऽज्ञानं શ્રીજિનભદ્રગણિક્ષમાશ્રમણજીએ કહ્યું છે- “મોક્ષમાર્ગથી નહિડગવા માટે તથા વિશેષ નિર્જરા માટે જે વિશેષે સહન કરવા યોગ્ય છે તેને પરીષહો કહેવાય છે. તે પરીષહો ક્ષુધા, पिपासा वगेरे मावीश छ. (300४)' परीषको मावीश छे. ते २मा प्रभारी - (भू५, तरस, 631, २भी, ६२, अयेत, अति, खी, या, निषधा, शय्या, माश, १५, यायना, सलाम, रोग, तपस्पश, भल, सत्२, प्रशा, मान सने सभ्यत्व. यतिहिनयमित श्रीभाववसूरि धुंछ - 'भूमतरस, 631, २भी, २१, सयेद, सति, खी, या, निषधा, शय्या,
२२, १५, यायना, मान, तृस्पर्श, मल, सा२ ५Nष, प्रश, मान, सभ्यत्व - सापावी परीषडोछे. (४३,४४) विया२सारभां श्रीप्रधुम्नसूरि ५९।२।४ पावीश परीषडो त्याछे.