________________
परिशिष्टम् ४
'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः
६४७
शास्त्रपाठः
पृष्ठ क्र.
२५०
५२२
२६३ ५७५
५८०
९४
५८२
साक्षिग्रन्थनाम जीवविचारप्रकरणम् ४२ पुष्पमाला ३८३,३८४ भवभावना १७२ उत्तराध्ययनसूत्रम् १०/१ भवभावना ४७८ सम्बोधप्रकरणम् ४२-५० धर्मरत्नप्रकरणम् ६३ प्रशमरतिः ४० आवश्यकनियुक्तिः ४६२,४६३ उपदेशप्रदीपः ३२९ उपदेशपदवृत्तिः ५ सङ्ग्रहणीसूत्रम् १२५ प्रवचनसारोद्धारः १४३९,१४४० शान्तसुधारसः ६/१० अध्यात्मकल्पद्रुमः १०/७ सूत्रकृताङ्गसूत्रवृत्तिः ३/८/१५
५३२ ४७८ ५१२ ४२४ २४७ २४८
५६२
१८५ दसहा जियाण पाणा १८६ दीहं ससंति कलुणं १८७ दुप्पत्थिओ अमित्तं अप्पा १८८ दुमपत्तए पंडुयए जहा १८९ दुलहो पुणरवि धम्मो १९० दुविहा पूया दव्वभावेहि. १९१ दुहरूवं दुक्खफलं १९२ दुःखद्विट् सुखलिप्सु १९३ दूइज्जंतगा पिउणो वयंस १९४ दृढप्रहारी नितराम्प्रहारी १९५ दृष्टान्तभावना चैवं कार्या १९६ दो कप्प कायसेवी १९७ दो कायप्पवियारा १९८ द्वादशनवरन्ध्राणि निकामम् १९९ धर्मस्यावसरोऽस्ति २०० धर्मार्जनकालस्तु प्रायशः २०१ धर्मो रक्षति रक्षितः २०२ धैर्यं भयहेतूपनिपाते २०३ न करंति जे तवं संजमं च २०४ नत्थि तवसो असझं। २०५ न देवराजस्य न चक्रवर्तिन २०६ न परो करेइ दुक्खं २०७ न पुनरिदमतिदुर्लभमगाध २०८ न भवइ पत्थंताण वि २०९ न मोहोद्रिक्तताभावे २१० नरनरवइदेवाणं २११ न वि अत्थि मणुसाणं २१२ न स्याद्धर्माय योग्यो २१३ निकाचितानामपि कर्मणां यद् २१४ निजः परो वेति २१५ निर्जितमदमदनानां २१६ निर्दयं वधबन्धादि
४३८ ४३८ ५१८
४५
षोडशकप्रकरणवृत्तिः ४/४ उपदेशमाला ८६ धर्मोपदेशमाला ७४ हृदयप्रदीपषट्विशिका ३४ देशनाशतकम् ९५
५२६ ५१३ ५४४ ४४७ ४२२ ५२३
१३८
४३६
६५
पुष्पमाला ३८७,३८९,३९४,३९५ अष्टकप्रकरणम् २२/४ धर्मोद्यमकुलकम् १, ६ तीर्थोद्गालिकप्रकीर्णकम् १२४७,१२४८ धर्मोपदेशश्लोकाः ६२ शान्तसुधारसः ९/४ अध्यात्मकल्पद्रुम १/२२ प्रशमरतिः २३८ अध्यात्मसारः १६/११-१३
४९२ ५१२ २९२ २८०
४५६