________________
परिशिष्टम्-४ श्रीयोगसारस्य 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः
पृष्ठ क्र.
४२३ ३६
Mm939
साक्षिग्रन्थनाम उपदेशपदः ४,५ त्रि.श.पु.च.म.का. १०/१/१३३ ध्यानशतकम् ५ कर्मविपाकटीका ६ उपदेशकुलकम् ६ सूत्रकृताङ्गसूत्रम् १/३/४/१४,१५ निशीथभाष्यचूर्णिः ४६ धर्मोपदेशश्लोकाः सूत्रकृताङ्गसूत्रवृत्तिः १/३/२/१४,१५,१६ शान्तसुधारसः ३/५ तत्त्वार्थाधिगमसूत्रम् ९/७ नवतत्त्वसंवेदनम् ९० उपदेशशतकम् १४ अध्यात्मोपनिषद् ४/८५ षड्दर्शनसमुच्चयावचूरिः ४६ षड्दर्शनसमुच्चयवृत्तिः ४६
४९२
५९१
५२४ ३१२ ५५८
क्र. शास्त्रपाठः
अइदुल्लहं च एवं अज्ञानजादुर्विनयान्न अट्टं रुदं धम्म अट्ठारस पयसहसा आयारे अट्ठारस पयसहसोवसोहिए अणागयमपस्संता अण्णाणोवचियस्स कम्मचयस्स अतिलोभं वितन्वानो
अथेत्यधिकारान्तरदर्शनार्थः १० अनन्तान्पुद्गलावर्तान्
अनित्याशरण १२ अनित्याः प्रीतयो भोगा १३ अनित्यं संसारे भवति १४ अन्तर्निमग्नः समतासुखाब्धौ १५ अपरे सौगतादयः मोक्षं १६ अपरे हि सौगतादयो १७ अपि मेरुसमं प्राज्ञ १८ अप्पविसुद्धिनिमित्तं १९ अप्पा कत्ता विकत्ता २० अप्पा खलु सययं २१ अप्पा चेव दमेयव्वो २२ अपप्पाणमेव जुज्झाहि २३ अप्पाणं अप्पवसे २४ अप्रीतिनैव कस्यापि २५ अमन्दानन्दजनने २६ अयमात्मैव संसारः २७ अरिहंता भगवंतो
५५७
५४१
•
m
२६२
३१७ ३१८
क्षमाकुलकम् १८ उत्तराध्ययनसूत्रम् ३०/३७ दशवैकालिकसूत्रम् द्वि.चू. १६ उपदेशमाला १८५ उत्तराध्ययनसूत्रम् ९/३५ वैराग्यरङ्गकुलकम् २३,२४ द्वात्रिंशद्वात्रिंशिकाः ५/४ योगशास्त्रम् ३/५०-५२ योगशास्त्रम् ४/५ उपदेशमाला ४४८,४४९
२५५
४७८